समाचारं

गुआङ्गडोङ्गस्य विदेशव्यापारस्य आयातनिर्यातयोः प्रथमसप्तमासेषु द्विअङ्कीयवृद्धिः अभवत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमाशुल्कसामान्यप्रशासनस्य गुआङ्गडोङ्गशाखायाः आँकडानुसारं,अस्मिन् वर्षे प्रथमसप्तमासेषु गुआङ्गडोङ्गस्य विदेशव्यापारः उत्तमवृद्धिगतिम् अकुर्वत्, आयातनिर्यासः ५.१७ खरब युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने १३.९% वृद्धिः (अधः समाना), राष्ट्रियसरासरीतः ७.७ प्रतिशताङ्काधिकं, राष्ट्रियभागस्य २०.८% भागं भवति । तेषु निर्यातः ३.३६ खरब युआन्, १२.६% वृद्धिः अभवत्, आयातः १.८१ खरब युआन्, १६.५% वृद्धिः अभवत् ।
एकमासस्य आयातनिर्यातयोः क्रमशः ४ मासान् यावत् द्विअङ्कीयवृद्धिः अभवत्. केवलं जुलैमासे गुआङ्गडोङ्गस्य आयातनिर्यातस्य परिमाणं ८००.०३ अरब युआन् यावत् अभवत्, यत् १५.५% वृद्धिः अभवत्, येन चतुर्णां मासानां यावत् क्रमशः द्विअङ्कीयवृद्धिः अभवत् तेषु निर्यातः ५१९.५७ अरब युआन्, १६.५% वृद्धिः अभवत्, आयातः २८०.४६ अरब युआन्, १३.८% वृद्धिः अभवत् ।
जियांग्मेन् सीमाशुल्कस्य अधिकारिणः नवनिर्मितस्य विलासिनीयाट् "REDUCE" इत्यस्य निरीक्षणं कृतवन्तः ।
सामान्यव्यापारस्य अनुपातः निरन्तरं वर्धते. प्रथमसप्तमासेषु गुआङ्गडोङ्गस्य सामान्यव्यापारस्य आयातनिर्यातः ३.०६ खरबयुआन् यावत् अभवत्, यत् १६.२% वृद्धिः अभवत्, यत् गुआङ्गडोङ्गस्य कुलविदेशव्यापारमूल्यस्य ५९.३% भागं भवति, यत् गतवर्षस्य समानकालस्य अपेक्षया १.२ प्रतिशताङ्कस्य वृद्धिः अस्ति प्रसंस्करणव्यापारस्य आयातनिर्यासः १.०८ खरब युआन् आसीत्, ३.३% वृद्धिः, २०.९% बन्धकरसदस्य ९७१.८९ अरब युआन्, २५.८% वृद्धिः, १८.८%
निजी उद्यमानाम् आयातनिर्यातयोः २०% अधिकं वृद्धिः अभवत् ।. प्रथमसप्तमासेषु गुआङ्गडोङ्ग-नगरस्य निजी-उद्यमैः ३.३ खरब-युआन्-रूप्यकाणां आयातः निर्यातश्च कृतः, यत् २१.१% वृद्धिः अभवत्, यत् समग्ररूपेण गुआङ्गडोङ्ग-नगरस्य अपेक्षया ७.२ प्रतिशताङ्कं द्रुततरं जातम्, यत् गुआङ्गडोङ्ग-नगरस्य कुलविदेशव्यापारमूल्यानां ६३.९% भागं भवति अस्मिन् एव काले विदेशीयनिवेशितानां उद्यमानाम् आयातनिर्यासः १.५९ खरब युआन्, २.९% वृद्धिः, ३०.८% भागः अभवत्; ५% भागं धारयति ।
पारम्परिकविपण्यप्रति लचीलापनं निर्वाहयन् उदयमानविपण्येषु आयातनिर्यासे च निरन्तरं सुधारः भवति ।. प्रथमसप्तमासेषु गुआङ्गडोङ्गस्य आयातः निर्यातश्च हाङ्गकाङ्ग, अमेरिका, यूरोपीयसङ्घः, जापान, दक्षिणकोरिया इत्यादिषु पारम्परिकविपण्येषु सर्वेषु सकारात्मकवृद्धिः अभवत्, यत्र १७.६%, ११.४%, ७.७%, ३.५% वृद्धिः अभवत् । , तथा २५.४% क्रमशः । अस्मिन् एव काले आसियान, लैटिन अमेरिका, मध्यपूर्वस्य १७ देशाः, मध्य एशियायाः ५ देशाः इत्यादिषु उदयमानविपण्येषु आयातनिर्यासेषु क्रमशः १३%, २०.८%, १६.१%, ३१.१% च वृद्धिः अभवत्
हुआङ्गपु सीमाशुल्केन सह सम्बद्धस्य सिन्शा सीमाशुल्कस्य सीमाशुल्काधिकारिणः आयातितस्य कोयलायाः निरीक्षणं कृतवन्तः।
प्रमुखाः निर्यातवस्तूनाम् वृद्धिं निर्वाहयन्ति. प्रथमसप्तमासेषु गुआङ्गडोङ्गस्य यांत्रिकविद्युत्पदार्थानाम् निर्यातः १०.९% वर्धितः, यत् गुआङ्गडोङ्गस्य कुलनिर्यातमूल्यानां ६४.६% भागः अभवत् तेषु स्वचालितदत्तांशसंसाधनसाधनानाम्, तस्य भागानां, गृहोपकरणानाम्, मोबाईलफोनानां च वृद्धिः क्रमशः १७%, १७.४%, ९.६% च अभवत्; % क्रमशः । अस्मिन् एव काले श्रम-प्रधान-उत्पादानाम् निर्यातः ३.२% वर्धितः, यत् इस्पात-उत्पादानाम् निर्यातः १०१.८३ अरब युआन् अभवत्, यत् ३.६ गुणा वृद्धिः अभवत्
केषाञ्चन यांत्रिकविद्युत्पदार्थानाम्, बल्कवस्तूनाञ्च आयातः त्वरितः भवति. प्रथमसप्तमासेषु गुआङ्गडोङ्ग-नगरे ६२३.१५ अरब युआन् एकीकृत-परिपथानाम् आयातः, १९.१% वृद्धिः, गुआङ्गडोङ्गस्य कुल-आयात-मूल्यस्य ३४.६% भागः; अरब युआन् इति क्रमशः १.४% गुणा १.७ गुणा च वृद्धिः । अस्मिन् एव काले आयातितः अङ्गारः, कच्चा तैलः, प्राकृतिकवायुः इत्यादयः त्रयः प्रकाराः ऊर्जा-उत्पादाः कुलम् ५७.७६७ मिलियन टनः अभवन्, यत् ३३.३% वृद्धिः अभवत्, यस्य मूल्यं ७८.८३ अरब युआन्, १३.४% वृद्धिः अभवत्
डोङ्गगुआन् सीमाशुल्क-अधिकारिणः अन्वेषणार्थं स्वक्षेत्रस्य चाओवान्-उत्पादन-उद्यमेषु गतवन्तः ।
पाठ/गुआंगझौ दैनिक नवीन फूल शहर संवाददाता: लिन लिन संवाददाता: चेन लिन, लु मेइजिन्फोटो / गुआंगज़ौ दैनिक नए फूल शहर रिपोर्टर: Liao Xueming संवाददाता: झांग Hailong, ये Zhixiong, Liang Jianqingगुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: मो Liping
प्रतिवेदन/प्रतिक्रिया