समाचारं

फाङ्गशान्-नगरे १३ लघुकृष्णसारसाः ज्ञाताः, "मग-फोटो" च अतीव प्रियाः सन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति कृष्णसारसः शिशुः अधुना एव वर्धितः अस्ति, सः भोजनं शिक्षितुं नीडं त्यक्त्वा गच्छति । बीजिंग-ब्लैक्-पैन्थर-वन्यजीव-संरक्षण-स्थानकेन फाङ्गशान-मण्डलस्य जुमा-नद्याः, दाशी-नद्याः च बेसिन-मध्ये कुल-१३-कृष्ण-सारस-शिशुनां निरीक्षणं कृतम् अस्ति, तेषु अधिकांशः स्वस्थः, सम्यक् वर्धमानः च अस्ति

कृष्णसारसः शिशुः "शिरःपातः"।

वेबमास्टर ली ली इत्यनेन उक्तं यत् जुलाईमासस्य समीपे कृष्णसारसः शिशुः स्वनीडं त्यक्त्वा मातापितृणां मार्गदर्शनेन कौशलं शिक्षितुं आरभते। संरक्षणकेन्द्रे कृष्णसारसानां भोजनस्य स्वास्थ्यस्य च स्थितिं द्रष्टुं नदीतीरे अवरक्तकैमराणि स्थापितानि सन्ति । निगरानीयतानुसारं जुमानद्याः दशीनद्याः च पार्श्वे स्थितेषु चतुर्षु नीडेषु अस्मिन् वर्षे कुलम् १३ लघुकृष्णसारसाः जीविताः अभवन् । कॅमेरे कृष्णसारसशिशुनां केचन प्रियाः "मगशॉट्" गृहीताः ।

अद्यतनकाले अनेकानि प्रचण्डवृष्ट्या मुख्यनद्याः जलं अशांतं कृत्वा पूर्ववत् स्पष्टं न कृतम्, येन कृष्णसारसानां भोजनं किञ्चित्पर्यन्तं प्रभावितं जातम् परन्तु कृष्णसारसः अतीव स्मार्टः अस्ति, सः गङ्गा-गहनेषु उपनदी-सरोवरेषु उड्डीयेत, यत्र मण्डूकाः, कृकलासाः, मत्स्याः, झींगाः च प्रचुराः सन्ति "गतवर्षे प्रचण्डवृष्ट्या अनन्तरं केचन कृष्णसारसपरिवाराः हेबेइ-बीजिंग-नगरयोः मियुन्, पिङ्ग्गु इत्यादिषु स्थानेषु गतवन्तः । अधुना एते स्थानान्तरिताः परिवाराः अपि क्रमेण पुनः फाङ्गशान्-नगरं गच्छन्ति" इति ली ली अवदत्

तदतिरिक्तं अस्मिन् वर्षे जुमानद्याः समीपे नेस्ट् क्रमाङ्के २ प्राकृतिककारणात् कृष्णसारसस्य शिशुः मृतः । "नीड क्रमाङ्के कुलम् चत्वारः पक्षिणः आसन्, यः मृतः सः सर्वाधिकं दुर्बलः आसीत्" इति ली ली इत्यनेन उक्तं यत् एषः एव लघुतमः आसीत्, तस्य बाह्यक्षतिः स्पष्टा नासीत् इति प्रारम्भे न्यायः अभवत् प्रकृतेः नियमान् त्यक्त्वा स्वस्य उपक्रमेण त्यक्तवन्तः।

(फोटो कृष्णपैन्थर वन्यजीवसंरक्षणस्थानकस्य सौजन्येन)

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : झू सोंगमेई

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया