मम भगिनी लाइटरेण क्रीडित्वा गृहं दग्धवती सौभाग्येन मम भगिनी एकेन कर्मणा स्वप्राणान् रक्षितवती!
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मम बालकः ग्रीष्मकालस्य अवकाशे अस्ति, मया सह कतिपयान् दिनानि स्थातुं बीजिंगनगरम् आगतः। एतादृशी महतीं आपदां जनयिष्यामि इति मया अपेक्षितं नासीत्, साओयाङ्ग-मण्डले अपार्टमेण्टं भाडेन गृह्णाति सुश्री झाङ्गः , बीजिंग-नगरे जटिला अभिव्यक्तिः आसीत् ।
अगस्तमासस्य ७ दिनाङ्के प्रातःकाले झाङ्गमहोदयायाः कनिष्ठा कन्या लाइटरेण सह अग्निना क्रीडति स्म, येन ज्येष्ठा कन्या गलाघोटं कृत्वा जागृत्य अनुजभगिनीं गृहीत्वा स्नानगृहे निगूहति स्म दिष्ट्या फसितौ बालकौ अग्निशामकैः समये एव उद्धारितौ, स्वस्थौ च आस्ताम् । अग्निशामकाः स्मारयन्ति स्म यत् ग्रीष्मकालीनावकाशे मातापितरौ स्वसन्ततिभ्यः अग्निना सह न क्रीडितुं शिक्षितुं अर्हन्ति।
स्नानगृहे फसितौ बालिकाद्वयम्
७ अगस्तदिनाङ्के प्रायः ७ वादने ११९ कमाण्ड सेण्टर इत्यस्मै अलार्मः प्राप्तः यत् चाओयाङ्गमण्डलस्य जिन्झान टाउनशिप् इत्यस्मिन् किरायेण स्थापिते अपार्टमेण्टे तृतीयतलस्य अग्निः प्रज्वलितः इति चाओयाङ्गजिल्ला अग्निबाह्यदलेन तत्क्षणमेव उद्धारबलाः घटनास्थले प्रेषिताः निष्कासनार्थम् ।
"दोंग्याओ लघु अग्निशामकस्थानकस्य सदस्याः ये प्रथमतया घटनास्थले आगतवन्तः, ते भवने स्थितान् जनान् निष्कासितवन्तः, अपार्टमेण्ट् प्रबन्धनकर्मचारिणः च निवासिनः गणने सत्यापने च सहायतां कृतवन्तः , उक्तवान् यत् सः दलस्य नेतृत्वं कृत्वा तृतीयभवने एकं प्रौढं पुरुषं दृष्टवान् यदा सः स्वस्य दलस्य सदस्यैः सह अग्निम् अवरुद्ध्य उद्धाराय सज्जः आसीत्। एकः माता झू सोङ्गं गृहीतवती।
"मम कन्याद्वयं न अवतरत्। ते केवलं मां आहूय तृतीयतलस्य एव इति अवदन्!"
झू सोङ्गस्य हृदयं कठिनं जातम्, "किं दूरभाषः अद्यापि गन्तुं शक्नोति? एकं वीडियो-कॉलं कुरुत अहं तेषां सह संवादं करिष्यामि। त्वरितम्!"
"अधुना भवन्तौ कुत्र स्तः? किं द्वारस्य बहिः धूमः अस्ति?" द्वारं कठिनतया मा आगच्छतु।
अग्निशामकानाम् एकः समूहः १५ मीटर् दीर्घं धातुसीढिं स्थापयित्वा तृतीयतलस्य खिडक्याः साहाय्यार्थं आह्वयन्तं पुरुषं उद्धारितवान् अन्यः अग्निशामकसमूहः अग्निशामकानाम् अन्वेषणाय, फसितानां बालकद्वयस्य उद्धाराय च भवनं प्रविष्टवान्
भवनस्य अन्तः स्थूलस्य कृष्णधूमस्य माध्यमेन अग्निशामकाः तृतीयतलस्य अग्निशामक-कक्षस्य स्नानगृहे द्वौ बालिकाः प्राप्तवन्तौ तदनन्तरं अग्निशामकाः सुरक्षिततया द्वौ आक्सीजन-श्वास-मास्कौ स्थापयन्ति स्म बालिकाद्वयं उद्धारितवान् । "उभौ बालकौ कुशलौ इति दृष्ट्वा वयं निश्चिन्तौ स्मः" इति झू सोङ्गः अवदत् ।
कथं अग्निः अभवत् ? कथं तौ बालकौ फसितौ ? तदनन्तरं अग्निकारणस्य अन्वेषणकाले बालस्य माता झाङ्गमहोदया सत्यं अवदत् ।
बालिका लाइटरेण क्रीडति, शय्यासु च अग्निना प्रज्वालयति
सुश्री झाङ्गः बीजिंगनगरे कार्यं करोति, तस्याः १४ वर्षीयः ज्येष्ठः पुत्री ६ वर्षीयः पुत्री च हेबेइ-नगरे स्वस्य गृहनगरे विद्यालयं गच्छतः बीजिंगनगरं गत्वा स्वमातरं अन्वेष्टुं, गृहस्वामी च त्रीणि स्थानान्तरितवान् प्रथमतलस्य एकं शय्यागृहं बालकद्वयं निद्रां कर्तुं ऋणं दत्तम् आसीत् ।
"तस्मिन् प्रातः ७ वादनात् पूर्वं द्वितीयतलस्य कक्षं स्वच्छं कुर्वन् आसीत् तदा मम ज्येष्ठपुत्र्याः कृते अग्निः अस्ति इति फ़ोनः आगतवान्। सा तस्याः अनुजभगिन्या सह स्नानगृहे निगूढौ आस्ताम्।
झाङ्गमहोदया आतङ्किता भूत्वा तृतीयतलं प्रति धावितवती, परन्तु तस्मिन् समये तृतीयतलं घनधूमेन पूरितम् आसीत्, येन झाङ्गमहोदयायाः गमनम् कठिनम् अभवत् तदनन्तरं सा अधः निष्कासिता तृतीयतलस्य साहाय्यं आह्वयन् पुरुषः अन्यः निवासी आसीत् यः धूमेन फसति स्म । सौभाग्येन अग्निशामकाः समये आगत्य झाङ्गमहोदयायाः पुत्रीद्वयं, फसितानां निवासिनः च उद्धारितवन्तः ।
"तदा अहं सुप्तः आसम्, धूमेन जागरितः अभवम्।" side, which then ignited the bedding. अग्निः आरब्धवान्, "अहं शय्यायां कम्बलं स्नानतौल्यं च आर्द्रं कृत्वा भगिनीं वेष्टयित्वा मुखं नासिकां च अवरुद्ध्य स्नानगृहे निगूढः अभवम्।
झू सोङ्गः अवदत् यत् सौभाग्येन बालकद्वयं अन्धं न पलायितं यद्यपि अग्निक्षेत्रं केवलं ५ वर्गमीटर् आसीत् तथापि तत् न केवलं तलस्य छिद्रं दहति स्म, अपितु धूमः अपि अतीव विशालः आसीत्। तत् सहजतया श्वासप्रश्वासयोः विषं च जनयितुं शक्नोति स्म ।
"एतत् चेतयितुं योग्यं यत् मातापितरौ स्वसन्ततिं अग्निना सह न क्रीडितुं शिक्षितुं अर्हन्ति।" समीचीनपलायननियमाः स्थापयन्तु।