समाचारं

सः स्त्रियाः सिद्धानां स्थूलानाम् आकृतिनां सौन्दर्यं आकर्षयति, येन जनानां हृदयं फडफडाति ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



गुस्ताव जीन जैकेट(१८४६-मे २५, १९०९), चित्रैः, विधाचित्रैः, जलरङ्गैः च प्रसिद्धः उत्कृष्टः फ्रांसीसी चित्रकारः आसीत् । जैकेट् प्रसिद्धस्य शैक्षणिकचित्रकारस्य विलियम बौगुएरो इत्यस्य छात्रः आसीत् तस्य कृतयः बौगुएरो इत्यनेन प्रबलतया प्रभाविताः आसन्, परन्तु सः शीघ्रमेव स्वकीया अद्वितीयं कलात्मकशैलीं विकसितवान् ।





सः प्रथमवारं १८६५ तमे वर्षे पेरिस्-सैलोन्-मध्ये ला रेवेरी (The Daydream) इति चलच्चित्रस्य प्रदर्शनं कृतवान्, तदनन्तरं वर्षे १६, १७, १८ शताब्द्याः जीवनस्य विवरणानि चित्रितानि लघु-परिमाणानि चित्राणि निर्मातुं आरब्धवान्, एतादृशाः कृतीः ऐतिहासिकविवरणेषु तस्य परिशुद्धतां प्रदर्शयन्ति स्म चरित्रस्य गहनबोधः।







जैकेटस्य चित्रकौशलं १८८० तमे वर्षे चरमपर्यन्तं प्राप्तम्, तस्य कृतीनां विशेषता अस्ति जीवनशक्तिः, अभिव्यञ्जकता, ताजगी, सूक्ष्मवर्णः च । विशेषतः तस्य महिलाचित्रेषु न केवलं तस्य नायकानां मुखस्य भावः अपितु तेषां वस्त्रस्य लघुतमविवरणेषु अपि ध्यानं दत्त्वा १६ तः १८ शताब्द्याः सौन्दर्यं लालित्यं च गृह्णाति





तस्मिन् समये तस्य चित्राणि अतीव लोकप्रियाः आसन् तथा च १९ शताब्द्याः अन्ते २० शताब्द्याः आरम्भपर्यन्तं फ्रान्सदेशस्य उत्कृष्टचित्रचित्रकारेषु अन्यतमः इति मन्यते स्म









१८७५ तमे वर्षे जैकेट् उत्कृष्टतायाः पदकेन पुरस्कृतः, १८७९ तमे वर्षे तस्य कलात्मकसाधनानां उच्चा मान्यतां प्राप्तवती तस्य कलात्मकवृत्तिः अतीव सफलः आसीत्, अनेकानि उत्तमचित्राणि निर्मितवान् येन व्यापकप्रशंसा प्राप्ता ।









१९०९ तमे वर्षे जैकेट् इत्यस्य मृत्योः अनन्तरं तस्य स्टूडियोस्य सर्वाणि सामग्रीनि, २५० तः अधिकाः कलाकृतयः च, तस्मिन् एव वर्षे नवम्बर् २९ दिनाङ्के आयोजिते नीलाम्यां विक्रीताः











अद्यत्वे तस्य कृतयः ललितकलानां कृतिः इति मन्यन्ते, विश्वे सार्वजनिकनिजीसङ्ग्रहेषु स्थापिताः सन्ति, यत्र ब्लोइस्, ब्रुकलिन्, शिकागो, न्यूयॉर्क, पेरिस्, रूएन् इत्यादिषु चित्रशालासु सन्ति









गुस्ताव जीन् जैकेट् इत्यस्य कलात्मकविरासतः भविष्यत्पुस्तकानां प्रभावं निरन्तरं कुर्वन् अस्ति तस्य कृतीः न केवलं १९ शताब्द्याः फ्रेंचचित्रकलाकौशलस्य प्रमाणम् अस्ति, अपितु तस्य युगस्य सुरुचिपूर्णजीवनशैल्याः पुनरुत्पादनम् अपि अस्ति विस्तारस्य उत्तमग्रहणस्य, पात्राणां भावानाम् गहनव्यञ्जनस्य च माध्यमेन जैकेटस्य चित्राणि कला-इतिहासस्य महत्त्वपूर्णं अध्यायं जातम्