समाचारं

निवृत्तेः अनन्तरं सः चित्रकलायां समर्पितः अभवत्, ८० वर्षे डिज्नी लेजेण्ड् इति नामाङ्कनं प्राप्तवान् ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina





पीटर एलेनशॉ(पीटर एलेन्शॉ, १९१३-२००७) ब्रिटिश-जन्मनि कलाकारः आसीत् यः डिज्नी-स्टूडियो-मध्ये विशेषप्रभाव-मैट्-चित्रकला, दृश्य-प्रभाव-निर्माणयोः कृते प्रसिद्धः आसीत् । तस्य कलात्मकशैली यथार्थवादं प्रभाववादं च व्याप्नोति, सः न केवलं महान् विशेषप्रभावयुक्तः मैट् चित्रकारः, अपितु सृजनात्मकः कलाकारः अपि अस्ति ।

प्रथमविश्वयुद्धस्य प्रारम्भात् एकवर्षपूर्वं १९१३ तमे वर्षे इङ्ग्लैण्ड्देशे पीटर एलेन्शॉ इत्यस्य जन्म अभवत् । तस्य प्रारम्भिकजीवनं आव्हानैः, कष्टैः च परिपूर्णम् आसीत् । “युद्धं एकः राक्षसः अस्ति यः अस्मान् सर्वान् व्यापादयति, सुखिनः स्मृतयः च दूरं करोति” इति सः स्वस्य आत्मकथायां कैम्पोर ट्री पब्लिशर्स् (२००३) इति लिखितवान् ।


एलेन्शॉ इत्यस्य पिता १९२१ तमे वर्षे मृतः, तस्य माता च शीघ्रमेव केन्ट्-नगरस्य एकस्य सम्पत्ति-मालीयाः सह पुनर्विवाहं कृतवती । एलेनशॉ इत्यस्य जैविकपितुः परिवारः आयर्लैण्ड्देशस्य एनिस्कोर्टी-नगरस्य समीपे विल्टन-दुर्गे निवसति स्म । पितुः मृत्योः पूर्वं पीटरः निजविद्यालये अध्ययनं कृतवान्, तत्र सः ललितसामाजिकशिष्टाचारं शिक्षितवान् । परन्तु एते शिष्टाचारपाठाः तदा अकस्मात् बाधिताः यदा माता पुनर्विवाहं कृतवती, परिवारः नूतनेन सौतेयपित्रा प्रबन्धिते सम्पत्तौ संकीर्णनिवासस्थानेषु गतः केवलं सप्तवर्षीयः एलेनशौ रात्रौ दीपं प्रज्वलितुं बाध्यः अभवत् येन सः शौचालयस्य शोधनं कर्तुं शक्नोति स्म ।


बाल्यकाले बहुधा रोगाः अभवन् येन पीटरः व्याकरणविद्यालयस्य प्रवेशपरीक्षायां उत्तीर्णः न अभवत् । मातुः सुझावेन सः १४ वर्षे कारयान्त्रिकः अभवत् । तस्मिन् एव काले तस्य माता अपि तस्य कलात्मकप्रतिभायाः विकासाय विशेषतः चित्रकलायां चित्रकलायां च प्रोत्साहयति स्म । एवं प्रकारेण एव पीटरः स्वस्य कम्पितं आत्मसम्मानं स्थापयितुं समर्थः अभवत् । वर्षाणां अनन्तरं सः लिखितवान् यत्, “मया हीनतायाः विकासः कृतः एव यतः ब्रिटेनदेशे मलिनाः अकुशलाः कार्याः सामाजिकसीढ्याः अधः स्तराः आसन्” इति ।


अस्मिन् एव काले एलेनशौ संयोगेन एकः स्थानीयः कलाकारः प्राप्तः यः पश्चात् तं न केवलं कैनवास-उपरि, अपितु काच-उपरि अपि चित्रकलायां निर्देशं दास्यति स्म, येन चलच्चित्रस्य पृष्ठभूमिः निर्मास्यति स्म अस्य पुरुषस्य जीवने प्रमुखा भूमिका आसीत् । पर्सी “पॉप्” डे इति नाम्ना प्रसिद्धः पुरुषः चलच्चित्रदृश्यप्रभावक्षेत्रे आख्यायिकारूपेण अगच्छत् । पश्चात् डे इत्यस्य ओबीई-पुरस्कारः प्राप्तः, एलेनशौ इत्यनेन सह तस्य सम्बन्धः मार्गदर्शकस्य, प्रशिक्षुस्य च अभवत्, यत्र कनिष्ठः एलेनशौ वृद्धेन डे इत्यनेन सह चलच्चित्र-स्टूडियो-कृते दृश्य-प्रभाव-कार्यं कर्तुं आरब्धवान्


एलेनशौ द्वितीयविश्वयुद्धकाले रॉयलवायुसेनायाः विमानचालकरूपेण स्वदेशस्य सेवां कृतवान्, युद्धानन्तरं सः डेमहोदयस्य स्टूडियोमध्ये कार्यं कर्तुं पुनः आगतः । एमजीएम-संस्थायां संक्षिप्तवर्षस्य अनन्तरं एलेन्शौ १९४७ तमे वर्षे वाल्ट् डिज्नी-स्टूडियो-चलच्चित्रे ट्रेजर-द्वीपे कार्यं कर्तुं आमन्त्रितः । फलतः डिज्नी इत्यनेन सह तस्य सहकार्यं ३० वर्षाणाम् अधिकं यावत् अभवत्, तस्य परिणामेण पञ्च आस्कर-पुरस्कार-नामाङ्कनं प्राप्तम् ।

सः मैरी पोपिन्स् रिटर्न्स् इत्यस्य कार्यस्य कृते अकादमीपुरस्कारं प्राप्तवान्, यस्मिन् १०२ भिन्न-भिन्न-सेटिंग्-माध्यमेन एडवर्डियन-लण्डन्-नगरस्य दृश्यानि पुनः निर्मिताः । डिज्नी-संस्थायां एलेनशॉ इत्यस्य कार्यं केवलं विशेषप्रभाव-मैट्-चित्रकलायां सीमितं नास्ति ।


वाल्ट् डिज्नी एलेनशौ इत्यस्य मार्गदर्शकः मित्रं च अभवत्, यः तस्य शिल्पं सिद्धं कर्तुं, सृजनशीलतायाः सीमां च धक्कायितुं निरन्तरं प्रेरयति स्म । "वाल्ट् मम जीवने बहुवर्षपर्यन्तं प्रबलः व्यक्तिः आसीत्" इति सः पश्चात् लिखितवान्, "सः च मया सह पिता इव उक्तवान् । अहं अस्माकं सम्बन्धं पोषयामि तथापि १९६८ तमे वर्षे वाल्ट् डिज्नी इत्यस्य मृत्योः अनन्तरं चलच्चित्रनिर्माणं कदापि समानं नासीत् “वाल्टरस्य मृत्योः अनन्तरं सर्वं परिवर्तितम्” इति सः स्वस्य आत्मकथायां लिखितवान् यत्, “मम चलच्चित्रनिर्माणे तावत् रुचिः नासीत्” इति ।


चलच्चित्रक्षेत्रे निवृत्तः सन् पीटर एलेन्शौ स्वजीवनं चित्रकलायां स्वस्य अनुरागाय समर्पितवान् - केवलं तेषां सौन्दर्यार्थं परिदृश्यानां चित्रणम् । तस्य चित्रेषु ऐक्रेलिक्स्, कैनवासस्य उपरि तैलानि च सन्ति, हस्तहस्ताक्षरितमुद्रणानि अपि निर्माति । अनेके खण्डाः निर्मिताः, डिज्नी-अ-डिज्नी-विषयकौ, अत्यन्तं संगृहीताः च । १९९३ तमे वर्षे डिज्नी लेजेण्ड् इति नामाङ्कनं प्राप्तवान् ।


पीटर एलेन्शॉ इत्यस्य कार्यं विश्वस्य सार्वजनिकनिजीदर्पणगृहेषु द्रष्टुं शक्यते । सः अनेके सम्मानान् पुरस्कारान् च प्राप्तवान्, यथा अमेरिकनचलच्चित्रसंस्था, न्यूयॉर्कनगरस्य आधुनिककलासंग्रहालयः, शिकागोचलच्चित्रविद्यालयः, चलचित्रकलाविज्ञानस्य अकादमी, लुईसियानादेशस्य श्रेवपोर्टनगरे आर.डब्ल्यू.नॉर्टन् कलासंग्रहालयः, तथा च... डिज्नी लेजेण्ड् पुरस्कार।










स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति