समाचारं

बेल्जियमदेशस्य कलाकारः क्रिस्टियाना इत्यस्याः अति-वास्तविकं तैलचित्रं एकस्याः युवतीयाः, सुपर सुन्दरस्य

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina















१९६३ तमे वर्षे बेल्जियमदेशे जन्म प्राप्य क्रिश्चियन व्लेउगेल्स नामिका महिलाकलाकारः अतिवास्तविकतैलचित्रैः कलाजगति अद्वितीयः अस्ति । सा बाल्यकालात् एव चित्रकलायां प्रेम्णः प्रतिभां च दर्शितवती सा १२ वर्षे एव स्वस्य कलात्मकसृष्टियात्राम् आरब्धवती, १७ वर्षे एव व्यावसायिकचित्रकारा अभवत् । एण्टवर्प्-नगरस्य रॉयल एकेडमी आफ् आर्ट्स् इत्यत्र वर्षद्वयस्य अध्ययनानन्तरं सा जर्मनीदेशं गत्वा कलाप्रदर्शनस्य कार्यं आरब्धवती ।







व्लेउगेल्स् इत्यस्य कलात्मकशैल्याः महत्त्वपूर्णः विकासः अभवत् । प्रारम्भे सा रोमान्टिकचित्रैः प्रसिद्धा आसीत्, परन्तु कालान्तरे सा अधिकं लीलापूर्णं दृष्टिकोणं अन्वेष्टुं आरब्धा, नूतनानां चित्रकलाविधिनाम् प्रयोगं कृतवती, साहसेन वर्णप्रयोगं च कृतवती एतत् परिवर्तनं तस्याः कृतीनां अधिकं रङ्गिणं दृश्यप्रभावं ददाति, अपि च तस्याः अनन्त अन्वेषणं कलात्मकव्यञ्जनस्य नवीनभावना च प्रतिबिम्बयति ।











तस्याः कार्यं सूक्ष्मविस्तारेण, भावगहनतायाः च कृते प्रसिद्धम् अस्ति । व्लेउगेल्सः कैनवासस्य उपरि यः प्रत्येकः आघातः करोति सः भावेन कथायाः च परिपूर्णः भवति सा न केवलं महिला-आकृतीनां बाह्य-सौन्दर्यं गृह्णाति, अपितु तेषां आन्तरिक-जगत्, जीवन-अनुभवं च गभीरतया चित्रयति तस्याः चित्राणि न केवलं दृश्यभोगः, अपितु आध्यात्मिकस्पर्शः अपि स्वकलाद्वारा स्त्रियाः बहुमुखीत्वं, बलं च जगति दर्शयति ।

















व्लेउगेल्स् इत्यस्याः कलात्मकाः उपलब्धयः अन्तर्राष्ट्रीयस्तरेन स्वीकृताः, तस्याः कृतीः विश्वव्यापीरूपेण प्रदर्शिताः, अनेकेषां संग्राहकैः च बहुमूल्याः सन्ति । तस्याः केचन प्रसिद्धाः कृतीः यथा "कालरहितः", "कुंभः", "आर्मर्ड्" इत्यादयः न केवलं कलाप्रदर्शनेषु प्रदर्शिताः सन्ति, अपितु कलासंग्रहालयादिषु ऑनलाइनकलामञ्चेषु अपि ध्यानं प्रशंसा च प्राप्नुवन्ति



















तस्याः अतियथार्थवादीनां कृतीनां गुणात्मकतायाः, विस्तरेषु ध्यानस्य च कारणेन ते हस्तचित्रितानि न तु छायाचित्राणि इति विश्वासः कठिनः भवति । व्लेउगेल्सस्य चित्राणि विस्तरेण निर्दोषाः सन्ति, सा पात्राणां प्रत्येकं केशं, त्वचायाः अधः रक्तवाहिनीं च गृहीतुं समर्था अस्ति, विवरणानां एतत् सुन्दरं चित्रणं तस्याः कृतीनां नग्ननेत्रस्तरीयसंकल्पं प्राप्तुं शक्नोति अप्राप्यम् ।





















क्रिश्चियन व्लेउगेल्स् अतीव कुशलः भावुकः च कलाकारः अस्ति । तस्याः कार्यं न केवलं सौन्दर्यस्य उत्सवः, अपितु स्त्रियाः बलस्य बहुमुख्यतायाः च गहनं प्रदर्शनम् अपि अस्ति । तस्याः कलानुरागः, नवीनतायाः अदम्यः अनुसरणं च अतियथार्थवादीकलाक्षेत्रे उत्कृष्टप्रतिनिधिं कृतवती ।