2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के बीजिंगसमये प्रातः ३ वादने २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायाः सामूहिकमैराथन् आधिकारिकतया आरब्धा ।चीनदेशस्य खिलाडी हुआङ्ग ज़ुमेई २ घण्टा, ४१ निमेष, ०३ सेकेण्ड् च यावत् दौडं समाप्तवती, सर्वेषु महिलाक्रीडकेषु प्रथमस्थानं प्राप्तवान् ।
कथ्यते यत् हुआङ्ग ज़ुमेई फुजियान् प्रान्तस्य ज़ियामेन्-नगरस्य अस्ति सा दक्षिणपूर्वविश्वविद्यालयात् सङ्गणकविज्ञानस्य मुख्यशिक्षणं प्राप्तवती, वित्तीयव्यावसायिका च अस्ति ।
सा अनेकेषु घरेलुदीर्घदूरधावनस्पर्धासु दृश्यते । सा नेटिजनैः "फोक्सवैगन-मैराथन्-क्रीडायाः प्रथमा भगिनी" इति अपि उच्यते ।
महिलाक्रीडकानां मध्ये चीनदेशस्य हुआङ्ग ज़ुमेई प्रथमस्थाने अस्ति
समाचारानुसारं ओलम्पिकक्रीडायाः इतिहासे प्रथमवारं सामूहिकमैराथन्-दौडस्य स्थापना अभवत् भागं गृह्णन्ति, यत्र १२० तः अधिकाः चीनदेशीयाः धावकाः सन्ति ।
हुआङ्ग ज़ुमेई इत्यनेन २ घण्टा, ४१ निमेषाः, ०३ सेकेण्ड् च यावत् समयः अभवत्, द्वितीयपर्यन्तं १ घण्टा, २१ निमेषाः, २५ सेकेण्ड् च यावत् समयः अभवत् ।अन्तिमरेखां लङ्घयितुं प्रथमा महिलाधाविका अभवत् ।
उल्लेखनीयं यत् गु ऐलिंग् अपि अस्मिन् दौडस्य भागं गृहीतवती अन्तिमः समाप्तिसमयः ३ घण्टाः २४ निमेषाः ३६ सेकेण्ड् च आसीत् ।
हुआङ्ग ज़ुमेइ इत्यनेन बहुविधाः पुरस्काराः प्राप्ताः
सार्वजनिकसूचनाः दर्शयन्ति यत् हुआङ्ग ज़ुमेई इत्यस्य जन्म १९९२ तमे वर्षे युन्नान्-नगरस्य झाओटोङ्ग्-नगरे अभवत् ।
२०१९ तमे वर्षे हुआङ्ग ज़ुमेई नगरपालिकाक्रीडायां भागं गृहीत्वा महिलानां १५०० मीटर् ३००० मीटर् च मध्ये पञ्जीकरणं कृतवती । प्रथमे १५०० मीटर् दौडमध्ये सा द्वितीयस्थानं प्राप्तवती । तदनन्तरं ३००० मीटर् दौडं हुआङ्ग ज़ुमेइ इत्यनेन नेतृत्वं कृत्वा अन्ततः चॅम्पियनशिपं प्राप्तम् ।
२०१९ तमः वर्षः हुआङ्ग ज़ुमेई इत्यस्य कृते द्रुतगतिना प्रगतेः वर्षम् आसीत् वर्षस्य आरम्भे सा ३ घण्टाः ११ निमेषाः च धावितवती, येन साक्षात् २०१९ तमस्य वर्षस्य बीजिंग-मैराथन्-दौडः अभवत् । तस्मिन् समये सा ३ भङ्गस्य लक्ष्यं निर्धारितवती ।अन्ततः सा न केवलं स्वस्य लक्ष्यं प्राप्तवती, अपितु २ घण्टा ५० निमेषपर्यन्तं पूर्णं २१ निमेषं यावत् स्वस्य व्यक्तिगतं सर्वोत्तमं सुधारं कृतवती वर्षस्य अन्ते गुआङ्गझौ-मैराथन्-क्रीडायां सा पुनः भग्नवती, तस्याः सर्वोत्तम-मैराथन्-समयं २ घण्टा ४९ निमेषान् यावत् वर्धितवती ।
२०२० तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २० दिनाङ्के पुनः मैदानस्य उपरि स्थितवती अस्मिन् समये सा अद्यापि क्रीडायां द्रुततमः आसीत् तथा च २० निमेषेभ्यः न्यूनं धावितुं एकमात्रः महिला आसीत् तस्याः समयः १८ निमेषाः, ३७ सेकेण्ड्, ७० सेकेण्ड् च आसीत्, यत् क अन्तिमसमयस्य तुलने सम्पूर्णं सुधारम्।
२०२१ तमे वर्षे हुआङ्ग ज़ुमेई पुनः स्वयमेव भग्नवती, ३ घण्टायाः निशाने धावितवती । सा ज़ियामेन्-मैराथन्-नागरिक-पुरस्कार-महिला-चैम्पियनशिप्-क्रीडायां २ घण्टा-४८-निमेष-२८ सेकेण्ड्-समयेन विजयं प्राप्तवती, अपि च त्रयः वर्षाणि यावत् क्रमशः उपाधिं प्राप्तवती, येन स्वस्य सामर्थ्यं सिद्धम् अभवत्
२०२३ तमे वर्षे "राष्ट्रीयमैराथन्" इति नाम्ना प्रसिद्धे बीजिंग-मैराथन्-क्रीडायां हुआङ्ग् ज़ुमेई २:३२:१६ इति आश्चर्यजनकसमयं धावित्वा शौकिया-महिला-क्रीडकानां मध्ये "प्रथमभगिनी" अभवत्, अन्तर्राष्ट्रीय-क्रीडकानां स्तरं च प्राप्तवान्
हुआङ्ग ज़ुमेई एकस्मिन् बैंके प्रोग्रामररूपेण कार्यं करोति
हुआङ्ग ज़ुमेई अवदत्, "अहं युन्नान्-नगरस्य झाओटोङ्ग-नगरात् आगतः, उच्चविद्यालयस्य वरिष्ठवर्षपर्यन्तं ४०० मीटर्-पर्यन्तं पटलं न दृष्टवान् । तस्मिन् समये झाओटोङ्ग-नगरस्य नवमण्डलेषु काउण्टीषु च एकः एव अ- दरिद्रः प्रान्तः ।वयं केवलं अध्ययनं कृत्वा पर्वतात् बहिः गन्तुं जानीमः मम शैक्षणिकं प्रदर्शनं श्रेष्ठं भवति सर्वे मन्यन्ते यत् अहं डॉक्टरेट् पदवीं प्राप्स्यामि, अहं च कदापि क्रीडायाः अभ्यासस्य विषये न चिन्तितवान्।
यदा सः दक्षिणपूर्वविश्वविद्यालये अध्ययनं कुर्वन् आसीत् तदा विद्यालयस्य अभिमुखीकरणदलस्य प्रशिक्षकेन दृष्टः, तस्य अवकाशसमयस्य उपयोगः दीर्घदूरधावनस्य अभ्यासार्थं च आसीत् । विश्वविद्यालयात् स्नातकपदवीं प्राप्य ज़ियामेन्-नगरं गतः ततः परं कार्ये मम सहकारिणः मां पृष्टवन्तः यत् अहं ज़ियामेन्-अश्व-दौड-क्रीडायां भागं ग्रहीतुं इच्छामि वा इति, अहं च ज़ियामेन्-अश्व-दौड-क्रीडायां सम्बद्धः भवितुम् आरब्धवान्
प्रथमे वर्षद्वये अहं कार्ये व्यस्तः आसम्, बहु मैराथन-दौडं न धावितवान् पश्चात् कार्ये अधिकं प्रवीणः अभवम्, तथैव शनैः शनैः दीर्घदूर-धावनं कृतवान् । अहं तुल्यकालिकरूपेण न्यूनकुंजी अस्मि,मम नियोक्ता जानाति स्म यत् अहं मैराथन् धावितुं शक्नोमि, परन्तु ते न जानन्ति स्म यत् अहं तावत् उत्तमः अस्मि, ततः परं एतावन्तः मीडिया-समाचाराः आसन् यत् अहं तत् इतः परं गोपयितुं न शक्तवान् ।मम नियोक्ता अपि मम कारणात् धावनसमूहं स्थापितवान्, परन्तु अहं केवलं कार्यानन्तरं दीर्घदूरधावनस्य अभ्यासं कृतवान् । " " .
नेटिजनैः स्थापितानां टिप्पणीनां स्क्रीनशॉट्
व्यावसायिकं भवितुमर्हति वा इति विषये यदा कथयति स्म तदा हुआङ्ग ज़ुमेई इत्यनेन उक्तं यत् स्वस्य वयसि सा व्यावसायिकवृत्त्यर्थं योग्या नास्ति इति । एवं धावनं रमणीयं, दबावं वा प्रतिबन्धं वा विना । यदि अहं कार्ये व्यस्तः अस्मि तथा च अतिरिक्तसमयं कार्यं कर्तव्यं भवति तर्हि अहं कार्यात् पूर्वं धाविष्यामि यदि अहं सायंकाले धावनं करिष्यामि यत् मम करियररूपेण धावनं न रोचते कार्ये तनावस्य निवारणाय कार्यस्य अनन्तरं एतादृशं धावनं विधिः भवतः अधिकं अनुकूलः भवति।
अद्भुतम् !
स्रोतः : ज़ियामेन् दैनिक, ज़ियामेन् इवनिंग न्यूज, दक्षिणपूर्व विश्वविद्यालय, सीसीटीवी स्पोर्ट्स्, इत्यादयः।