समाचारं

पुनः पुनः परीक्षणनलिकाविफलतायाः उत्तरदायी पुरुषाः अपि भवन्ति!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रजनननीतीनां उदारीकरणात् परं बहवः वृद्धाः दम्पतयः सहायकप्रजननस्य चयनं कृतवन्तः परन्तु वस्तुनिष्ठस्थितीनां सीमायाः कारणात् एतेषां वृद्धानां दम्पतीनां सफलतायाः दरः प्रायः न्यूनः भवति यद्यपि वृद्धानां महिलानां अण्डकोषस्य दुर्बलकार्यं कारणेषु अन्यतमं भवितुम् अर्हति men's दुर्बल शुक्राणुगुणः अपि सहायकप्रजननविफलतायाः अन्यत् मुख्यकारणं भवितुम् अर्हति ।

अतः यदा प्रथमवारं ज्ञायते यत् IVF बहुवारं विफलं जातम् तदा पुरुषाः भवतः प्रेमिणं दोषं दातुं त्वरितम् न कर्तव्याः यत् भवतः शुक्राणुगुणवत्ता मानकानुसारं अस्ति वा, IVF इत्यस्मात् पूर्वं भवतः पूर्णतया सज्जता अस्ति वा इति ।

अत्र वयं शुक्राणुसूचकानाम् परिचयं करिष्यामः ये इन् विट्रो निषेचनस्य सफलतायाः दरं प्रभावितं कर्तुं शक्नुवन्ति तथा च इन् विट्रो निषेचनात् पूर्वं पुरुषाणां कृते ये सज्जताः करणीयाः सन्ति।

शुक्राणुगुणवत्तासूचकाः ये परीक्षणनलिकां सफलतां प्रभावितयन्ति

1. शुक्राणुमात्रा गतिशीलता च

महत्त्वपूर्णः सूचकः : यद्यपि सिद्धान्ततः यावत् एकः शुक्राणुः अस्ति तावत् भवन्तः IVF कर्तुं शक्नुवन्ति, यदि पर्याप्तगतिशीलतायुक्ताः पर्याप्ताः शुक्राणुः नास्ति तर्हि भ्रूणविज्ञानिनः अण्डैः सह संयोजनार्थं शुक्राणुं अन्वेष्टुं चयनं च कर्तुं महतीं कष्टं प्राप्नुयुः अण्डस्य निषेचनार्थं पर्याप्तं उत्तमगुणवत्तायाः शुक्राणुः उपलब्धः भवेत्।

2. शुक्राणु असामान्यता दर