समाचारं

जन्मजात गर्भाशयविकृतीनां कृते इन् विट्रो फर्टिलाइजेशनं कुर्वन् भवता किं विषये ध्यानं दातव्यम्?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जन्मजात गर्भाशयस्य विकृतिः भ्रूणविकासस्य समये महिलानां गर्भाशयस्य आकारे असामान्यतां निर्दिशति । गर्भाशयस्य विकृतियुक्तानां महिलानां कृते यदि ते इन् विट्रो फर्टिलाइजेशन प्रौद्योगिक्याः माध्यमेन स्वस्य प्रजननसमस्यानां समाधानं कर्तुं आशां कुर्वन्ति तर्हि तेषां निम्नलिखितपक्षेषु ध्यानं दातव्यम्।

सर्वप्रथमं भवद्भिः स्वस्य गर्भाशयस्य विकृतिप्रकारं पूर्णतया अवगन्तव्यम् । गर्भाशयस्य विकृतिः अनेकाः प्रकाराः सन्ति, यथा एकशृङ्खलायुक्तः गर्भाशयः, द्विकर्णिकः गर्भाशयः, गर्भाशयस्य कूपः इत्यादयः । गर्भाशयस्य विभिन्नप्रकारस्य विकृतिः प्रजननशक्तिं भिन्न-भिन्न-अङ्केन प्रभावितं करोति । अतः, इन विट्रो फर्टिलाइजेशन उपचारं कर्तुं निर्णयं कर्तुं पूर्वं, भवन्तः स्वस्य स्थितिं अवगन्तुं विस्तृतपरीक्षां निदानं च कुर्वन्तु तथा च अनन्तरं चिकित्सायाः सहायकप्रजननयोजनायाः चयनस्य च आधारं प्रदातव्यम्

द्वितीयं गर्भाशयस्य विकृतिस्य चिकित्सां विचारयन्तु। केषाञ्चन गर्भाशयविकृतीनां कृते येषां संशोधनं कर्तुं शक्यते, यथा गर्भाशयस्य च्छेदनम्, प्रजननक्षमतासुधारार्थं शल्यचिकित्सायाः उपयोगः कर्तुं शक्यते । सुधारात्मकशल्यक्रियायाः अनन्तरं रोगिणः उत्तमशारीरिकदशां स्थापयितव्याः, वैद्यस्य अनुशंसानाम् अनुसरणं कुर्वन्तु, गर्भाशयस्य कार्ये प्रजननक्षमतायां च उन्नयनार्थं समुचितपुनर्वासव्यायामान् कुर्वन्तु

पुनः वैद्यस्य IVF चिकित्सायाः सक्रियरूपेण सहकार्यं कुर्वन्तु । IVF चिकित्सायाः पूर्वं रोगिणां गर्भाशयस्य विशिष्टानि स्थितिः अवगन्तुं व्यापकं विस्तृतं च शारीरिकपरीक्षा करणीयम् । वैद्यः रोगी स्थितिं शारीरिकपरीक्षाफलं च आधारीकृत्य व्यक्तिगतचिकित्सायोजनां विकसयिष्यति। चिकित्साप्रक्रियायां रोगिणः वैद्यस्य निर्देशानां कठोररूपेण अनुसरणं कुर्वन्तु, सकारात्मकं आशावादीं च मनोवृत्तिं धारयन्तु, चिकित्सायां आत्मविश्वासं च वर्धयन्तु