2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विभिन्नानां मातापितृणां स्वकीयाः मातापितृशैल्याः सन्ति, येषु बहवः तुल्यकालिकरूपेण सामान्याः अभिभावकत्वस्य आदतयः सन्ति । परन्तु मातापितरः यत् न जानन्ति तत् अस्ति यत् केचन पद्धतयः बालकानां कृते अतीव हानिकारकाः सन्ति यदि तेषां विषये ध्यानं न दत्तं भवति तर्हि तेषां स्वास्थ्यं गम्भीररूपेण संकटग्रस्तं भवितुम् अर्हति। के के विशिष्टाः व्यवहाराः सन्ति ?
1. शिशुस्य ज्वरः भवति चेत् तस्य शरीरं मर्दयितुं मद्यस्य प्रयोगः करणीयः
मद्यं वाष्पशीलं पदार्थम् अस्ति । यदा भवन्तः त्वक् उपरि मद्यं प्रयोजयन्ति तदा तत् वाष्पीकरणेन तापं शोषयति, वायुः इव अनुभूयते, येन भवतः शरीरस्य तापमानं न्यूनीकरोति । अतः बहवः मातापितरः स्वसन्ततिषु उच्चज्वरः भवति चेत् मद्येन आत्मनः मर्दनं कुर्वन्ति वा स्नानजले मद्यं पातयन्ति वा । परन्तु मद्ये विद्यमानं आइसोप्रोपाइल-मद्यं त्वक्-माध्यमेन शीघ्रं अवशोषितुं शक्यते, तस्य बृहत् परिमाणं स्थानीयतया निःश्वासितं भवति, येन मद्यस्य विषं अन्ये च खतराणि सहजतया भवितुम् अर्हन्ति
2. भोजनं अतिपक्वम् अस्ति
अनेके जनाः स्ववृद्धेभ्यः श्रुतवन्तः यत् एतत् व्यञ्जनं यथाशक्ति सड़्गं पचनीयं येन सुलभतया पच्यते, अवशोषणं च भवति । वस्तुतः एषः उपायः वैज्ञानिकः नास्ति । प्रथमं यत् पक्वान्नं यथा यथा सड़्गं भवति तथा तथा तस्मिन् अधिकानि पोषकाणि नष्टानि भवन्ति । द्वितीयं शिशुः दन्तवृद्धेः अनन्तरं सचेतनतया स्वस्य चर्वणक्षमतां विकसितुं अर्हति ।
3. शिशुना सह क्रीडनात् पूर्वं हस्तप्रक्षालनं न करणीयम्