2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, १२ अगस्त (सिन्हुआ) रूसीक्षेत्रे युक्रेनदेशस्य सैनिकानाम् प्रवेशस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयस्य प्रवक्ता १२ दिनाङ्के एकस्य संवाददातुः प्रश्नस्य उत्तरे अवदत् यत् चीनदेशः अन्तर्राष्ट्रीयसमुदायेन सह संचारं निरन्तरं करिष्यति तथा संकटस्य राजनैतिकनिपटनस्य प्रवर्धने रचनात्मकभूमिकां निर्वहन्ति।
एकः संवाददाता पृष्टवान् यत् - समाचारानुसारं युक्रेन-सेना अद्यैव रूसस्य मुख्यभूमिस्थे कुर्स्क-प्रान्ते आक्रमणं कृतवती । रूसदेशः दावान् अकरोत् यत् युक्रेन-सेनायाः आक्रमणेन ६० तः अधिकाः नागरिकाः मृताः अभवन्, रूसीसेना युक्रेन-सेनायाः आक्रमणं नियन्त्रितवती, कुर्स्क-प्रान्तेन आपत्कालस्य घोषणा कृता युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन भाषणे उक्तं यत् रूसदेशः युक्रेनदेशस्य क्षेत्रे युद्धं आनयत्, अधुना तस्य कार्याणां परिणामं अनुभवितव्यम् इति। अमेरिकादेशेन उक्तं यत् युक्रेनसेनायाः आक्रामकयोजनां पूर्वमेव न जानाति तथा च युक्रेनदेशस्य एतत् कदमः वृद्धिः न अपितु विजयाय आवश्यकः कदमः इति। अमेरिकादेशः रूसीसीमातः आक्रमणानां प्रतिक्रियायै युक्रेनदेशः अमेरिकननिर्मितशस्त्राणां उपयोगं कर्तुं शक्नोति। अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
प्रवक्ता अवदत् यत् चीनदेशेन प्रासंगिकस्थितेः संज्ञानं गृहीतम्। युक्रेन-विषये चीनस्य स्थितिः सुसंगता स्पष्टा च अस्ति, यत्र सर्वेभ्यः पक्षेभ्यः आह्वानं करोति यत् ते स्थितिं न्यूनीकर्तुं "त्रयसिद्धान्तानां" पालनम् कुर्वन्तु, अर्थात् युद्धक्षेत्रं न प्रसृतं भवेत्, युद्धं न व्याप्तं भवेत्, सर्वेषां पक्षेषु अपि कर्तव्यम् इति न युद्धस्य आश्रयः। चीनदेशः अन्तर्राष्ट्रीयसमुदायेन सह संचारं निरन्तरं निर्वाहयिष्यति, संकटस्य राजनैतिकनिराकरणस्य प्रवर्धनार्थं रचनात्मकभूमिकां च निर्वहति। (उपरि)