समाचारं

जर्मन-माध्यमाः : बेलारूस्-देशः बेलारुस्-युक्रेन-सीमायां अधिकानि टङ्कानि प्रेषयति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १२ दिनाङ्के समाचारःजर्मन-समाचार-टीवी-चैनल-जालस्थले अगस्त-मासस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूस्-देशे कतिपयानि युक्रेन-देशस्य मानवरहित-युद्धविमानानि पातितानि इति वार्ता प्रसारितस्य अनन्तरं बेलारूस्-देशस्य रक्षामन्त्रालयेन सीमां प्रति टङ्काः चालयति इति उक्तम् विभागेन टेलिग्राम सामाजिकमञ्चे एकं भिडियो स्थापितं यस्मिन् टङ्कं रेलपरिवहनवाहने भारितम् अस्ति। बेलारूसस्य रक्षामन्त्रालयेन उक्तं यत् सैनिकाः युद्धसज्जतायाः अवस्थायां सन्ति, आदेशान् निष्पादयितुं प्रतीक्षन्ते च।

समाचारानुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन पूर्वं देशस्य दक्षिणपूर्वदिशि स्थितेषु गोमेल्, मोजिर्-प्रदेशेषु सैनिकानाम् सुदृढीकरणस्य आदेशः दत्तः आसीत् युक्रेनदेशात् सम्भाव्य "उत्तेजनानां" प्रतिक्रियारूपेण ते तत्र स्थिताः सन्ति । युक्रेनदेशस्य राज्यसीमारक्षकसेवायाः प्रवक्ता आन्द्री डेम्चेन्को इत्यनेन ११ दिनाङ्के अपराह्णे उक्तं यत् बेलारूस्-देशेन बेलारूस्-युक्रेन-सीमायां अतिरिक्तसैनिकाः प्रेषिताः इति अद्यापि पुष्टिः न कृता।

समाचारानुसारं लुकाशेन्को १० दिनाङ्के उक्तवान् यत् युक्रेनदेशस्य अनेकाः वायुलक्ष्याः निपातिताः इति शङ्का अस्ति। पूर्वीबेलारूसदेशस्य कोस्ट्युकोविच्-प्रदेशस्य वायुक्षेत्रस्य उल्लङ्घनं कृत्वा युक्रेनदेशात् प्रायः १० उड्डयनवस्तूनाम् उल्लङ्घनस्य अनन्तरं वायुरक्षाबलाः पूर्णतया सजगतायां स्थापिताः।

बेलारूसस्य विदेशमन्त्रालयेन एतत् "क्षेत्रे वर्तमानसङ्घर्षक्षेत्रस्य विस्तारस्य खतरनाकः प्रयासः" इति उक्तम् । बेलारूसः स्वस्य आत्मरक्षाधिकारस्य प्रयोगं करिष्यति, कस्यापि उत्तेजनस्य वा वैरिणः कार्यस्य वा समुचितं प्रतिक्रियां दास्यति च। बेलारूसस्य रक्षामन्त्री विक्टर् क्लेनिन् १० दिनाङ्के घोषितवान् यत् सः अस्मिन् क्षेत्रे "इस्कण्डर्"-क्षेपणास्त्रस्य, "पोलोनेट्"-इत्यस्य बहुविध-रॉकेट-प्रक्षेपकस्य च नियोजनस्य आदेशं दत्तवान् (संकलित/गीत युहाओ)