समाचारं

Ningxia "इण्टरनेट् नगरीयं ग्रामीणं च जलप्रदायम्" अन्वेषयति - डिजिटलगुप्तचरप्रौद्योगिकी ग्रामीणजलप्रदायसमस्यानां समाधानं कर्तुं प्रयतते

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेनवान् ग्रामे, बैयाङ्ग-नगरे, पेङ्गयाङ्ग-मण्डले, गुयुआन्-नगरे, निङ्गक्सिया-नगरे च गत्वा सुव्यवस्थितस्य मार्गस्य उभयतः विलासपूर्णानि सस्यानि, सुन्दर-श्वेत-द्वि-महल-भवनानां पङ्क्तयः च द्रष्टुं शक्यन्ते ग्रामवासी लु शिक्सियाङ्गः रात्रिभोजनं कुर्वन् आसीत्, नलतः स्पष्टं नलजलं प्रवहति स्म... लु शिक्सियाङ्गः उत्साहेन संवाददातारं जलस्य स्वादनं कर्तुं पृष्टवान्, संवाददाता च तस्य स्वादं किञ्चित् मधुरं ज्ञातवान्।
अधिकाः जनाः, न्यूनजलं, जलसम्पदानां विषमस्थानिककालवितरणं च मम देशस्य मूलभूताः राष्ट्रियस्थितयः जलस्थितयः च सन्ति दीर्घकालात् मम देशस्य जलसंसाधनविकासस्य उपयोगस्य च पद्धतयः सामान्यतया विस्तृताः सन्ति, अपर्याप्तजलदक्षता च उच्चगुणवत्तायुक्तविकासेन सह असङ्गताः सन्ति, जलस्य दुर्लभक्षेत्राणां कृते उत्तमजलप्रदायः कथं भवति, जलस्य रक्षणं च कथं करणीयम् इति . अन्तिमेषु वर्षेषु निंग्क्सिया इत्यनेन "अन्तर्जाल + नगरीय-ग्रामीण-जल-आपूर्तिः" इति प्रदर्शन-प्रान्तस्य (क्षेत्रस्य) निर्माणस्य सक्रियरूपेण अन्वेषणं कृतम्, नगरीय-ग्रामीण-जल-आपूर्ति-विधिषु ऐतिहासिकं क्रान्तिकारीं च परिवर्तनं प्राप्तुं क्लाउड्-कम्प्यूटिङ्ग्, बृहत्-आँकडा इत्यादीनां नूतनानां प्रौद्योगिकीनां उपयोगेन जलगुणं च, नूतनमार्गं च प्रवृत्तः अस्ति।
पेङ्ग्याङ्ग-मण्डलं दक्षिणे निङ्ग्क्सिया-देशस्य Xihaigu loess-पहाडीक्षेत्रे स्थितम् अस्ति, यत्र जलस्य अत्यन्तं अभावः अस्ति । दीर्घकालं यावत् स्थानीयग्रामीणनिवासिनः अधिकतया मलिनं खातजलं, जलयुक्तं जलबन्धजलं च पिबन्ति, तस्य केचन कटुक्षारीयजलं भवति, यत्र केचन मनुष्यैः, पशूभिः च मिश्रिताः सन्ति, स्वच्छता च दुर्बलता भवति २०१६ तमे वर्षे मध्यदक्षिणनिङ्ग्सियादेशे नगरीयग्रामीणपेयजलसुरक्षापरियोजना सम्पन्ना जलेन सह सम्बद्धा च अभवत्, येन क्षिहैगुनगरस्य ११.३ लक्षं ग्रामीणनिवासिनः घरेलुजलस्रोतसमस्यायाः समाधानं जातम् जलस्य व्यवस्थापनं परमं लक्ष्यं नास्ति यत् एतत् बहुमूल्यं जलं सहस्राणि गृहेषु सुरक्षिततया कुशलतया च कथं परिवहनीयम् इति अधिकं महत्त्वपूर्णम्। २०१७ तमे वर्षे यदा पेङ्गयाङ्ग-मण्डले "प्रत्येकं गृहे जलप्रदायः" परियोजनां कार्यान्वितम्, तदा पारम्परिकजलप्रदायपद्धतिं परिवर्त्य, विभिन्नस्रोताभ्यः ३१ कोटियुआन्-रूप्यकाणि संग्रहितवती, विश्वविद्यालयैः उद्यमैः च सह जलस्य प्रबन्धनार्थं डिजिटलबुद्धिमान् प्रौद्योगिक्याः उपयोगाय कार्यं कृतवती, तथा च "अन्तर्जाल + नगरीयग्रामीणजलप्रदाय" इत्यस्य कार्यान्वयनम् ।
पेन्यांग काउण्टी शहरी ग्रामीण जल आपूर्ति प्रबन्धन स्टेशनस्य प्रेषणकेन्द्रस्य कर्मचारी वाङ्ग युचेन् इत्यनेन उक्तं यत् परियोजनायां मुख्यतया त्रयः भागाः सन्ति: पाइपजालरूपान्तरणं, स्वचालननिर्माणं, सूचनानिर्माणं च एतत् स्वचालितसञ्चालनस्य सटीकप्रबन्धनस्य च साक्षात्कारं करोति जलस्रोतः नलपर्यन्तं सम्पूर्णा श्रृङ्खला, तथा च सङ्गणकाः, मोबाईलफोनाः च तत् कदापि कुत्रापि नियन्त्रयितुं शक्नुवन्ति, काउण्टी-नगरस्य ३ जिल्हेषु १५६ प्रशासनिकग्रामेषु १९६,००० तः अधिकानां जनानां कृते सुरक्षितं पेयजलं सुनिश्चित्य दूरस्थनिरीक्षणं, प्रेषणं, दुर्घटनानियन्त्रणं च कुर्वन्तु। जलस्य गुणवत्तानिरीक्षणकेन्द्रं स्थापयन्तु यत् जलस्य गुणवत्तायाः सुरक्षा तकनीकीसाधनेन मानकानां अनुरूपं भवति इति सुनिश्चितं कुर्वन्तु।
अद्यत्वे जलप्रदायः पर्याप्तः, जलस्य गुणवत्तायां सुधारः अभवत्, जलप्रदायपद्धतिषु अपि प्रचण्डः परिवर्तनः अभवत् । केवलं स्वस्य मोबाईल-फोने "My Ningxia" APP इत्यत्र क्लिक् कृत्वा "Water Bill" पृष्ठे "Urban and Rural Water Supply" इत्यत्र क्लिक् कुर्वन्तु गृहस्य नाम, गृहसङ्ख्या, मोबाईल-फोन-सङ्ख्या, जल-मीटर्-सङ्ख्या इत्यादयः कारकाः भविष्यन्ति displayed next to it. कियत् जलं क्रीतम् अस्ति किं च अवशिष्टम् अस्ति जलस्य परिमाणं स्पष्टतया दृश्यते, तथा च मोबाईल-फोनद्वारा भुक्तिः कर्तुं शक्यते "एकं यन्त्रं हस्ते अस्ति, सर्वं जलं च उपलभ्यते" इति वक्तुं शक्यते .
लु शिक्सियाङ्गः भावेन अवदत् यत् पूर्वं जलं स्कन्धेषु वहितुं, गदेषु वहितुं, शकटैः आकर्षयितुं च भवति स्म, प्रायः दशकशः माइलपर्यन्तं पर्वतानाम्, कूर्चानां च उपरि गन्तुं कठिनं भवति स्म प्रत्येकं गृहे जलस्य उपलब्धतायाः अनन्तरं भवद्भिः केवलं स्वस्य मोबाईल-फोने अङ्गुलीं चालयितुं आवश्यकम्, येन परिश्रमः, समयः, धनं च रक्षितं भवति ।
जलकर्मचारिणां कार्यप्रणाली अपि परिवर्तमानम् अस्ति। रेनवान् ग्रामे आवासीयभित्तिभ्यः बहिः जलमापककूपाः सन्ति । पारम्परिकजलमापकानाम् विपरीतम्, एतेषां जलमापकानाम् मीटरपठनस्य आवश्यकता नास्ति तस्य स्थाने, भूमौ बुद्धिमान् केन्द्रीकृतपठनटर्मिनलसाधनद्वारा पृष्ठभूमिं प्रति वायरलेस्-रूपेण प्रसारितानि भवन्ति, तथा च स्वचालितप्रबन्धनं सॉफ्टवेयरद्वारा एव साकारं भवति भागं गृह्णन्ति, तथा च बहुशः कार्यं सम्पन्नं कर्तुं शक्यते।
५६ वर्षीयः लिन् यू दशवर्षेभ्यः अधिकं कालात् बैयाङ्ग-नगरे जलसंरक्षकरूपेण कार्यं कृतवान् अस्ति । लिन् यू उक्तवान् यत् पूर्वं तस्य जलमीटर् पठितुं गृहे गृहे गन्तव्यम् आसीत्। पर्वतीयः क्षेत्रः विशालः अस्ति, कृषकाः विकीर्णक्षेत्रेषु निवसन्ति, अतः जलमापकस्य उपरि अधः च पठितुं अत्यन्तं कष्टं भवति । इदानीं जनानां जलमापकपठनस्य आवश्यकता नास्ति, जलपम्पादियन्त्राणि दूरतः अप्रयुक्तानि नियन्त्रयितुं शक्यन्ते, जनानां चालू-निष्कासनार्थं पर्वतस्य उपरि गन्तुं आवश्यकता नास्ति, यत् बहु सुकरम् अस्ति
"इण्टरनेट् + शहरी तथा ग्रामीणजलप्रदाय" इत्यस्य अन्वेषणं विकासं च कृत्वा पेङ्गयाङ्ग-मण्डलेन ग्रामीण-नल-जलस्य गृहेषु प्रवेशः कठिनः, प्रबन्धनं, परिपालनं च कठिनं, भुक्तिं कर्तुं कठिनं, जलप्रदायस्य दरं न्यूनं च इति व्यापकसमस्यानां रचनात्मकरूपेण समाधानं कृतम् अस्ति जलप्रदायस्य गुणवत्तायां कार्यक्षमतायां च महतीं सुधारं कृतवान्, जलस्य रक्षणं कृतवान्, तथा च प्रदत्तवान् Ningxia इत्यस्य सम्पूर्णः प्रदेशः मार्गस्य अन्वेषणं कृत्वा नमूनानि निर्मितवान्। योजनायाः अनुसारं २०२७ तमस्य वर्षस्य अन्ते निङ्गक्सिया-संस्थायाः "इण्टरनेट + शहरी-ग्रामीणजलप्रदायः" इति प्रदर्शनप्रान्तः (क्षेत्रः) मूलतः सम्पन्नः भविष्यति नगरीयग्रामीणजलप्रदायस्य एकीकरणस्य दरः तथा च बृहद्भिः आच्छादितग्रामीणजनसंख्यायाः अनुपातः स्केलजलप्रदायपरियोजनानि ९८% यावत् प्राप्नुयुः, तथा च ८०% काउण्टीः काउण्टीव्यापी जलप्रदायं पेयजलसुरक्षामानकीकरणं प्राप्नुयुः । (आर्थिक दैनिक संवाददाता तुओ झाओबिंग)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया