समाचारं

ए.आइ

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर समाचार संवाददाता Ouyang Hongyu
६० वर्षाणां अनन्तरं ओलम्पिक-सजीव-प्रसारणम् अन्ततः "टीवी + उपग्रहात्" "मेघ + एआइ" युगं प्रति स्थानान्तरितम् अस्ति ।
अस्मिन् पेरिस-ओलम्पिक-क्रीडायां मेघ-प्रसारणं आधिकारिकतया उपग्रह-प्रसारणं अतिक्रान्तवान्, विश्वे अरब-अरब-दर्शकान् प्राप्तुं ओलम्पिक-कार्यक्रमानाम् मुख्य-प्रसारण-विधिः अभवत् अवगम्यते यत् पेरिस-ओलम्पिकस्य लाइव-प्रसारण-संकेतानां द्वितीयतृतीयाधिकं भागं ओलम्पिक-प्रसारण-मेघस्य माध्यमेन विश्वस्य २०० तः अधिकेषु देशेषु क्षेत्रेषु च प्रसारितं भविष्यति १९६४ तमे वर्षे उपग्रहटीवीप्रसारणस्य उपयोगं कर्तुं महत्त्वपूर्णा प्रगतिः।
अन्तर्राष्ट्रीयप्रतियोगितानां दर्शने बहवः जनाः यत् अनुभवन्ति तत् चित्रस्य गुणवत्तायाः दुर्बलता, विलम्बः च । अधुना ये दर्शकाः व्यक्तिगतरूपेण आयोजने उपस्थिताः भवितुम् असमर्थाः सन्ति, तेषां कृते यद्यपि ते कस्यापि टर्मिनलस्य माध्यमेन वास्तविकसमये क्रीडां पश्यन्ति तथापि ते स्पष्टतया अनुभविष्यन्ति यत् पेरिस् ओलम्पिकक्रीडायाः चित्रगुणवत्ता अधिका प्रबलः अस्ति, विलम्बः न्यूनः च अस्ति। अस्य पृष्ठतः एतत् तथ्यं अस्ति यत् ओलम्पिक-कार्यक्रमानाम् लाइव-प्रसारणस्य मुख्यपद्धत्या उपग्रहाणां स्थाने क्लाउड्-कम्प्यूटिङ्ग्-इत्यनेन कार्यं कृतम् अस्ति ।
उपग्रहप्रसारणस्य स्थाने "मेघ + एआइ" प्रसारणं भवति
आडम्बरपूर्णरीत्या ओलम्पिकं द्रष्टुं अधिकाः सम्भावनाः सन्ति
पेरिस ओलम्पिकक्रीडायाः अन्तर्राष्ट्रीयप्रसारणकेन्द्रस्य प्रसारणकक्षे गच्छन्, तकनीकिणः मॉनिटरभित्तिस्थेषु विभिन्नेषु स्थलेषु कॅमेराभ्यः वास्तविकसमयस्य चित्राणि प्रेक्षन्ते, लाइवसंकेतसंचरणार्थं च उत्तमकोणानां लेन्सानाञ्च चयनं कुर्वन्ति - कीलकूदः, perfect movements , fierce fighting...रोमाञ्चकारी ओलम्पिकक्षेत्रम् अत्र केन्द्रितं प्रवर्धितं च अस्ति।
अस्मिन् ओलम्पिक-क्रीडायां ओलम्पिक-कार्यक्रमानाम् लाइव-प्रसारणस्य मुख्यपद्धत्या उपग्रहाणां स्थाने क्लाउड्-कम्प्यूटिङ्ग्-इत्यनेन आधिकारिकतया उपग्रहः कृतः । समाचारानुसारं पेरिस् ओलम्पिकस्य समये अलीबाबा क्लाउड् तथा ओलम्पिक प्रसारणसेवाभिः संयुक्तरूपेण निर्मितः ओबीएस क्लाउड् पेरिस ओलम्पिकस्य वैश्विकप्रसारणस्य महत्त्वपूर्णं आधारभूतसंरचना अभवत् अलीबाबा क्लाउड् इत्यस्य वैश्विकसार्वजनिकक्लाउड् आधारभूतसंरचनायाः आधारेण पेरिसतः विश्वस्य २०० तः अधिकेषु देशेषु क्षेत्रेषु च ओलम्पिक लाइव प्रसारणसंकेताः प्रसारयितुं शक्यन्ते २०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां २०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां च एतस्य प्रौद्योगिकी-प्रयोगः पूर्वमेव कृतः अस्ति ।
तस्मिन् एव काले सेन्सटाइम् इत्यस्य स्मार्ट इवेण्ट् ब्रॉडकास्टिंग् प्रौद्योगिक्याः उपयोगः अस्मिन् ओलम्पिक-क्रीडायां टेबल-टेनिस्-धनुर्विद्या-क्रीडायाः सम्पूर्ण-इवेण्ट्-प्रसारणाय अपि भविष्यति |. इयं प्रौद्योगिकी 3D गैर-संवेदी गति-कॅप्चर-प्रौद्योगिक्याः उपयोगं कृत्वा बहु-व्यक्ति-बृहत्-परिमाणस्य, बहु-कोण-दृश्य-कवरेज-प्राप्त्यर्थं सर्वथा धारणीय-यन्त्राणां आवश्यकतां विना, तथा च वास्तविकसमये स्थानिक-गति-मुद्रायाः सूचनां प्राप्तुं शक्नोति
ओलम्पिकप्रसारणसेवाभिः एआइ-इत्यनेन इन्टेल् गेटी-मञ्चस्य आधारेण स्वयमेव हाइलाइट्-क्लिप्-जननार्थं अपि प्रशिक्षितं कृतम्, यत् स्थल-नृत्यनिर्देशकानां उपरि दबावं न्यूनीकर्तुं शक्नोति, वैश्विकदर्शकानां कृते समृद्धतरं विडियो-सामग्री च प्रदातुं शक्नोति
तदतिरिक्तं प्रसारणमेघप्रौद्योगिक्याः आधारेण प्रसारणकाले अद्भुतानि क्षणाः गृहीतुं एआइ इत्यस्य उपयोगः अपि भवति । अस्मिन् ओलम्पिकक्रीडायां समुद्रतटवॉलीबॉल, टेनिस, जूडो, कुश्ती इत्यादीनां आयोजनानां प्रसारणे निर्देशकः एआइ-समर्थितस्य बहु-लेन्स-प्लेबैक-प्रणाल्याः उपयोगं कृत्वा प्लेबैक-स्वतन्त्रतायाः उच्च-स्तरं प्रस्तुतुं शक्नोति, येन प्रेक्षकाः क्लासिक-चलच्चित्रं द्रष्टुं इच्छन्ति "bullet time" scenes of science fiction movies , विसर्जनशीलरूपेण क्रीडकान् बहुकोणात् मन्दगतिः, समयः जमति इत्यादिभिः वर्धितैः प्रभावैः सह पश्यन्ति । अस्याः प्रौद्योगिक्याः सिद्धान्तः अस्ति यत् उच्चगति-कॅमेरा-सरण्याः उन्नत-क्लाउड्-कम्प्यूटिङ्ग्-प्रौद्योगिक्याः च माध्यमेन एषा प्रौद्योगिकी मेघे क्रीडायाः समये वास्तविकसमये गृहीतानाम् अद्भुतानां क्षणानाम् पुनर्निर्माणं करिष्यति, बहुकोणात् च तान् पुनः क्रीडति पूर्वं एतत् प्रभावं प्राप्तुं दशघण्टाभ्यः अधिकं समयः स्यात्, परन्तु अधुना केवलं कतिपयानि सेकेण्ड्-मात्राणि यावत् समयः भवति ।
अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षस्य बाखस्य मते अत्याधुनिकप्रौद्योगिकी वैश्विकप्रसारणसंस्थानां सहायतां कुर्वती अस्ति यत् ते २०२४ तमे वर्षे पेरिस ओलम्पिकस्य जादुई आकर्षणं अधिकस्थानेषु अधिकान् जनान् च समृद्धतया अधिकस्थायिरूपेण च प्रसारयन्ति।
अपि च, एआइ "निर्देशक"रूपेण कार्यं कुर्वन् "कथाकारः" अपि कार्यं कर्तुं शक्नोति । IBM इत्यनेन पूर्वं "Henry" इति एआइ-टिप्पणीं प्रारब्धम्, यत् विशालभाषाप्रतिरूपात् निर्मितम् अस्ति, गोल्फभाषायाः बहुसंख्यक-अभ्यासानां शैल्याः च विषये प्रशिक्षितम् अस्ति सम्प्रति मुख्यतया केषाञ्चन गोल्फ-क्रीडायाः भाष्यार्थं अस्य उपयोगः भवति ।
ओलम्पिकक्रीडा इत्यादिषु बृहत्परिमाणेषु आयोजनेषु व्यापकरूपेण प्रयुक्ताः एआइ-प्रौद्योगिक्याः नवीनताः आयोजनप्रसारणं नूतनानि ऊर्ध्वतानि नेष्यन्ति । उद्योगस्य अन्तःस्थैः उक्तं यत् एआइ-समर्थित-माध्यम-सम्पत्त्याः प्रबन्धन-सेवानां माध्यमेन एतत् वर्धितानि दृश्य-अन्वेषण-कार्यं, बहु-माध्यम-सामग्रीणां स्वचालित-वर्गीकरणं, तथा च विडियो-हाइलाइट्-निर्माणम् इत्यादीनि प्रदाति, येन इवेण्ट्-होस्ट-समित्याः विशाल-माध्यम-सामग्री-प्रबन्धने यथार्थतया दक्षतां सुधारयितुम् साहाय्यं कृतम् अस्ति .
क्लाउड् कम्प्यूटिङ्ग् इत्यनेन ओलम्पिकप्रसारणं द्रुततरं, दृढतरं च भवति
आयोजनप्रसारणस्य स्थायिविकासं प्रवर्तयन्तु
ओलम्पिकप्रसारणेषु क्लाउड् कम्प्यूटिङ्ग् इत्यस्य कृत्रिमबुद्धेः च व्यापकप्रयोगः दर्शकानां कृते ओलम्पिकं "आडम्बरपूर्ण" प्रकारेण द्रष्टुं अधिकसंभावनाः प्रदाति
बीजिंग-अकादमी-सामाजिक-विज्ञानस्य सहायक-शोधकः वाङ्ग-पेङ्ग् इत्यस्य मतं यत् पेरिस्-ओलम्पिक-क्रीडायां मेघ-प्रसारणं आधिकारिकतया उपग्रह-प्रसारणं अतिक्रान्तवान्, विश्वस्य अरब-अरब-दर्शकान् सम्बद्धं कुर्वन् मुख्यः सेतुः अभवत्, एतत् न केवलं प्रसारण-प्रौद्योगिक्यां प्रमुखं प्रगतिम् अङ्कयति , परन्तु प्रौद्योगिक्याः क्रीडायाः च एकीकरणं प्रतिबिम्बयति।
पूर्वं ओलम्पिकक्रीडायाः सजीवप्रसारणसंकेताः मुख्यतया उपग्रहस्य पारम्परिकस्य च प्रकाशीयकेबलसञ्चारस्य उपरि अवलम्बन्ते स्म । एताः सुविधाः महतीः सन्ति, तेषां कृते पूर्वमेव हार्डवेयर-नियोजनस्य आवश्यकता भवति, केचन लघु-प्रसारण-संस्थाः स्व-प्रसारण-योजनासु अस्थायी-परिवर्तनं कर्तुं असमर्थाः सन्ति अन्तिमेषु वर्षेषु प्रौद्योगिक्याः विकासेन सह क्लाउड् कम्प्यूटिङ्ग् इत्यनेन पारम्परिकस्य उपग्रहप्रसारणपद्धतेः स्थाने उच्चदक्षता, न्यूनलाभः, न्यूनविलम्बः च इति लाभाः सफलाः कृताः, येन इवेण्ट् चित्रस्य गुणवत्ता सुदृढा, विलम्बः च न्यूनः, प्रेक्षकाणां कृते अधिकं अपूर्वदर्शनं आनयत् अनुभवः। तस्मिन् एव काले बहु-लेन्स-पुनर्क्रीडा-प्रणाली इत्यादीनां एआइ-प्रौद्योगिक्याः विस्तृतप्रयोगेन प्रेक्षकाः क्रीडाङ्गणे इव अनुभूय बहुकोणात् क्रीडकानां रोमाञ्चकारीणां क्षणानाम् अनुभवं कर्तुं शक्नुवन्ति, येन विसर्जनं बहु वर्धते तथा च क्रीडां द्रष्टुं अन्तरक्रियाशीलता।
अलीबाबा-संस्थायाः क्लाउड्-प्रसारण-प्रौद्योगिक्याः विशेषज्ञस्य झाङ्ग-यान्जिया-इत्यस्य मते "क्लाउड् + एआइ"-प्रौद्योगिक्या ओलम्पिकस्य पुनः आकारः "अधिग्रहणस्य, संचरणस्य, सम्पादनस्य, प्रसारणस्य, भण्डारणस्य च" सम्पूर्णप्रक्रियायाः माध्यमेन प्रचलति, तत्र च विस्तृतपरिधिः सम्मिलितः अस्ति क्षेत्रेषु अत्यन्तं प्रत्यक्षः प्रभावः संकेतसंचरणलिङ्के भवति । उपग्रहसंचरणं सरलं प्रत्यक्षं च भवति, परन्तु चैनलसंसाधनं सीमितं भवति यद्यपि ऑप्टिकलकेबलसंचरणं स्थिरं भवति तथापि बिछानस्य, अनुरक्षणस्य च व्ययः अधिकः भवति; तस्य विपरीतम्, मेघसञ्चारः लचीला, किफायती, अपूर्वशक्तिशालिनः "सामग्रीपरिवहनक्षमता" च अस्ति ।
"इदं सरलं क्लाउड् कम्प्यूटिंग् नास्ति, परन्तु ओलम्पिक ब्रॉडकास्टिंग् क्लाउड् ३.० इति ओलम्पिक् ब्रॉडकास्टिंग् सर्विसेज इत्यस्य मुख्यकार्यकारी यानिस् एक्सैक्स इत्यस्य मतं यत् क्लाउड् कम्प्यूटिङ्ग् इत्यनेन न केवलं पारम्परिक उपग्रहप्रसारणस्य उच्चव्ययः न्यूनीकरोति, अपितु न्यूनव्ययः अपि भवति, समृद्धतरसामग्री च भवति . अतः अपि महत्त्वपूर्णं यत् प्रसारणसंस्थानां पूर्वमेव उपकरणानां प्रणालीनां च परिनियोजनस्य आवश्यकता नास्ति, येन स्थले उपकरणानां, कर्मचारिणां च संख्यायां महती न्यूनता भवति
अधिकानि सामग्रीनि न्यूनतया उत्पादयितुं शक्यन्ते कस्मिन् क्षेत्रेषु एआइ अधिकतया उपयुज्यते? वाङ्ग पेङ्गः भविष्यवाणीं करोति यत् एआइ-प्रौद्योगिकी इवेण्ट्-प्रसारणे अधिका महत्त्वपूर्णा भूमिकां निर्वहति । "उदाहरणार्थं, अधिकानि व्यक्तिगतं बुद्धिमान् च भाष्यसेवाः प्रदातुं, मीडियासम्पत्त्याः प्रबन्धनसेवानां समर्थनं च अन्येषां परिदृश्यानां च कारणं आयोजनप्रसारणस्य स्थायिविकासाय ठोसमूलं स्थापयिष्यति।
"अस्य पेरिस् ओलम्पिकस्य कृते प्रसारणप्रौद्योगिक्यां परिवर्तनं न केवलं प्रौद्योगिक्याः शक्तिं प्रदर्शयति, अपितु वैश्विकदर्शकानां कृते समृद्धतरं, अधिकसुलभं, कुशलं च दर्शन-अनुभवं आनयति इति वाङ्ग पेङ्गः अवदत् यत् प्रौद्योगिक्याः निरन्तर-उन्नयनेन सह तस्य कारणम् अस्ति believe , भविष्ये आयोजनप्रसारणं तस्मादपि रोमाञ्चकं भविष्यति।
प्रतिवेदन/प्रतिक्रिया