समाचारं

निवेशबैङ्किंगव्यापारस्य व्यापकं स्वनियामकमञ्चं बीमा एजेन्सी अभ्यासप्रबन्धनं निवेशबैङ्कगुणवत्तामूल्यांकनं च सहितं पञ्च प्रमुखकार्यं एकीकृत्य ऑनलाइन प्रारम्भस्य योजना अस्ति।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[निवेशबैङ्किंगव्यापारस्य कृते एकं व्यापकं स्व-नियामकमञ्चं बीमा एजेन्सी अभ्यासप्रबन्धनं निवेशबैङ्किंगगुणवत्तामूल्यांकनं च सहितं पञ्च प्रमुखकार्यं एकीकृत्य ऑनलाइन प्रारम्भस्य योजना अस्ति] वित्तीयसमाचार एजेन्सी, अगस्त 12th, चीनस्य प्रतिभूतिसङ्घः स्व- निवेशबैङ्किंगव्यापारस्य कृते नियामकमञ्चः तथा च हालमेव "निवेशबैङ्किंगव्यापारस्य कृते आत्म-अनुशासनम्" नियामकमञ्चस्य नियमितदत्तांशप्रस्तुति-अन्तरफलकम् (टिप्पणीनां मसौदा)" इति विषये प्रतिवेदनं जारीकृतवान् उद्योगस्य मतं याचते। ज्ञातं यत् चीनप्रतिभूतिसङ्घः पाण्डुलिपिपरिवेक्षणव्यवस्थायाः गुणवत्तामूल्यांकनव्यवस्थायाः च आधारेण निवेशबैङ्कव्यापारस्य कृते स्व-नियामकपरिवेक्षणमञ्चं एकीकृत्य निर्मितवान् अस्ति मञ्चव्यवस्था चीनस्य इलेक्ट्रॉनिकपाण्डुलिपिसूचीप्रबन्धनसहितं पञ्च मूलकार्यं कुशलतया एकीकृत्य स्थापयति सिक्योरिटीज एसोसिएशनस्य निवेशबैङ्किंगव्यापारः, पाण्डुलिपिनां इलेक्ट्रॉनिकस्पॉट् चेक्स्, निवेशबैङ्किंगव्यापारविकासस्य प्रबन्धनं, प्रायोजकप्रतिनिधिनां व्यावसायिकव्यवहारस्य सूचनाप्रबन्धनं, निवेशबैङ्किंगगुणवत्तामूल्यांकनं च एकविरामव्यापकप्रबन्धनप्रणालीं निर्मान्ति इदं एकीकृतं डिजाइनं निवेशबैङ्कव्यापारस्य व्यापकं कुशलं च पर्यवेक्षणं समर्थनं च सुनिश्चितं करोति। दलालीभ्यः प्रतिभूतिलिङ्कशृङ्खलायाः माध्यमेन निवेशबैङ्कव्यापारस्वनियमनमञ्चे प्रासंगिकसूचनाः प्रस्तूयन्ते। (CSI वृषभ राशि) ९.
प्रतिवेदन/प्रतिक्रिया