2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिनिंग शहर दृश्य जिनिंग नगरपालिका जनसरकार आधिकारिक वेबसाइट डाटा मानचित्र
अद्यैव, शाण्डोङ्ग-प्रान्तस्य जिनिङ्ग-नगरस्य आवास-भविष्य-कोष-प्रबन्धन-केन्द्रेण "आवास-भविष्य-कोषस्य व्यक्तिगत-आवास-ऋणस्य केषाञ्चन नीतीनां समायोजनस्य सूचना (टिप्पण्याः कृते मसौदा)" जारीकृता, तथा च राय-आग्रहस्य अन्तिमतिथिः १२ अगस्त-दिनाङ्कः अस्ति
टिप्पणीनां कृते मसौदे अनुसारं जिनिंगः आवास-भविष्य-निधि-ऋणस्य अधिकतम-राशिं वर्धयितुं योजनां करोति: उच्च-गुणवत्ता-युक्तानि आवास-क्रयणं कुर्वतां कर्मचारि-परिवारानाम् कृते, बहु-सन्तति-युक्तानां परिवारानां कृते आवास-भविष्य-निधि-ऋणस्य अधिकतम-राशिः १० लक्ष-युआन्-पर्यन्तं वर्धिता भविष्यति स्व-कब्जित-आवासस्य क्रयणं कृत्वा, आवास-भविष्य-निधि-ऋणस्य अधिकतम-राशिः 110 दश-सहस्र-युआन्-पर्यन्तं वर्धिता भविष्यति; ये परिवाराः एकस्मिन् समये उपर्युक्तशर्ताः पूरयन्ति, तेषां कृते अधिकतमं आवासभविष्यनिधिऋणराशिः सर्वोच्चसीमा भविष्यति, सा च सञ्चितः न भविष्यति।
आवास-भविष्यनिधि-ऋणेषु प्रयुक्तानां आवास-एककानां संख्यां निर्धारयितुं मानकानां समायोजनं कर्तुं जिनिङ्ग-योजना अस्ति ।
(1) यदि कर्मचारिणः परिवारस्य नामधेयेन आवास-भविष्य-निधि-ऋण-अभिलेखः नास्ति तथा च यत्र गृहं क्रीतम् अस्ति तस्य काउण्टी-अन्तर्गतं (नगरं, मण्डलं) आवासं नास्ति तर्हि प्रथमा गृह-भविष्य-निधि-ऋणनीतिः कार्यान्विता भविष्यति
(2) यदि कस्यचित् कर्मचारीपरिवारस्य कुलम् केवलम् एकः एव आवास-भविष्य-निधि-ऋण-अभिलेखः अस्ति तथा च यस्मिन् काउण्टी (नगरं, मण्डले) अन्तः आवासः नास्ति यत्र गृहं क्रीतम् अस्ति, तर्हि द्वितीया आवास-भविष्य-निधि-ऋण-नीतिः कार्यान्विता भविष्यति
यदि कस्यचित् कर्मचारिणः परिवारस्य नामधेयेन आवास-भविष्य-निधि-ऋण-अभिलेखः नास्ति तथा च काउण्टी-अन्तर्गतं (नगरं, मण्डलं) यत्र गृहं क्रियते तत्र केवलं एकं गृहं भवति तर्हि द्वितीय-गृह-भविष्य-निधि-ऋणनीतिः कार्यान्विता भविष्यति
यदि कस्यचित् कर्मचारीपरिवारस्य नामधेयेन केवलं एकः एव आवासप्रोविडेंटकोषऋणस्य अभिलेखः अस्ति तथा च काउण्टी (नगरं, मण्डलम्) यत्र गृहं क्रीतम् अस्ति तस्य अन्तः केवलमेकं गृहं भवति तर्हि द्वितीयगृहभविष्यनिधिऋणनीतिः कार्यान्विता भविष्यति।
(3) येषां कर्मचारीपरिवारस्य पूर्वमेव काउण्टी (नगरस्य, मण्डलस्य) अन्तः २ वा अधिकानि गृहाणि सन्ति यत्र ते स्वगृहं क्रियन्ते अथवा येषां कर्मचारिणां परिवारेषु कुलम् २ वा अधिकाः आवासप्रोविडेंटकोषऋणस्य अभिलेखाः सन्ति, तेषां आवासप्रोविडेंटकोषऋणार्थम् आवेदनं कर्तुं अनुमतिः नास्ति .
तदतिरिक्तं जिनिंग आवास भविष्यनिधिप्रबन्धनकेन्द्रस्य आँकडानां द्वारेण ज्ञातं यत् जिनिङ्गेन निक्षेपकानाम् उपरि ऋणपुनर्भुक्तिस्य भारं अधिकं न्यूनीकर्तुं व्यक्तिगत आवास भविष्यनिधिऋणस्य व्याजदरं ०.२५ प्रतिशताङ्केन न्यूनीकृतम्। जनवरीतः जुलैमासपर्यन्तं नगरेण २.४९८ अरब युआन् मूल्यस्य ५,४४३ आवासप्रोविडेण्ट् फण्ड् ऋणं निर्गतम्, यत् वर्षे वर्षे वृद्धेः दृष्ट्या प्रान्ते चतुर्थस्थानं प्राप्तवान् जिनिङ्ग इत्यनेन आवासस्य भाडे, क्रयणस्य च समर्थनं वर्धितम् । वयं किराये क्रयणं च एकत्रैव प्रवर्धयितुं प्रणालीं कार्यान्विष्यामः, किरायानिवृत्तिनीतीनां प्रचारं निरन्तरं वर्धयिष्यामः, किरायानिवृत्तिव्यापारप्रक्रियायाः अनुकूलनं करिष्यामः च। जनवरीतः जुलैमासपर्यन्तं नगरस्य भविष्यनिधिनिष्कासनं ५.२४९ अरब युआन् आसीत्, यत् वर्षे वर्षे १.३६% वृद्धिः अभवत्, प्रान्ते चतुर्थस्थानं प्राप्तवान्