समाचारं

किं इजरायल्-देशः वदति यत् लेबनान-हिजबुल-सङ्घस्य ३० रॉकेटैः आक्रमणं कृतम् इति प्रतिशोधस्य आरम्भः इति? विशेषज्ञ विश्लेषण

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ तमे स्थानीयसमये इजरायल-रक्षासेनाभिः उक्तं यत्,लेबनानदेशात् उत्तर इजरायल्-देशं प्रति प्रायः ३० रॉकेट्-प्रहाराः कृताः ।, तदनन्तरं इजरायलसेना च प्रतियुद्धं कृतवती । लेबनानदेशस्य हिजबुल-सङ्घः तस्मिन् एव दिने घोषितवान् यत् १२ दिनाङ्के उत्तर-इजरायल-देशस्य सैन्य-कमाण्डस्य उपरि आक्रमणं कर्तुं बहु-रॉकेट्-प्रयोगं कृतवान् ।

लेबनानदेशेन ३० रॉकेटाः किमर्थं प्रक्षेपिताः ? किं भविष्ये लेबनान-इजरायलयोः मध्ये पूर्णरूपेण युद्धं भविष्यति इति? वर्तमानस्थितौ तस्य किं प्रभावः भविष्यति ? निङ्गक्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकेन निउ-झिन्चुन्-इत्यनेन प्रदत्तां व्याख्यां अवलोकयामः ।

एषा आक्रमणतरङ्गः प्रतिशोधस्य आरम्भः इति न भवति

निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकः निउ ज़िन्चुन्-इत्यनेन : १.लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे ३० रॉकेट्-प्रहारं कृतवान्, परन्तु एते ३० रॉकेट्-सङ्घटनाः सर्वे मुक्त-अन्तरिक्षे अवतरन्ति स्म, इजरायल्-देशस्य कर्मचारिणां सम्पत्तिनां वा किमपि क्षतिं न कृतवन्तः अस्मिन् समये सर्वे किमर्थम् एतावत् ध्यानं ददति ? यतः अद्यतनकाले लेबनानदेशस्य हिजबुल-इरान्-देशयोः इजरायल-विरुद्धं शीघ्रमेव बृहत्-प्रमाणेन सैन्य-प्रतिकारः करिष्यामः इति वदन्ति, अतः बहवः जनाः चिन्तिताः सन्ति यत् इजरायल-देशस्य विरुद्धं लेबनान-हिजबुल-सङ्घस्य प्रतिशोधस्य आरम्भः अस्ति वा इति। न्यूनातिन्यूनं अस्य ३० रॉकेट-आक्रमणस्य संख्या, लक्ष्यं, प्रभावं च दृष्ट्वाअस्य अर्थः न भवति यत् लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-देशस्य विरुद्धं प्रतिकारस्य नूतनं दौरं आरब्धवान्. यतः गतवर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्कात् आरभ्य लेबनान-देशस्य हिजबुल-सङ्घः मूलतः प्रतिदिनं उत्तर-इजरायल-देशे रॉकेट्-क्षेपणास्त्र-ड्रोन्-इत्येतत् प्रक्षेपयति, अपि च केषाञ्चन इजरायल-कर्मचारिणां विच्छिन्न-हानिः अपि अभवत् अस्य प्रक्षेपणस्य परिमाणं स्थानं च दृष्ट्वा लेबनानदेशस्य हिजबुल-सङ्घः इजरायलस्य सैन्यसुविधासु, तस्य नागरिकसुविधासु, न च तस्य प्रमुखनगरेषु आक्रमणं न कृतवान्, अतः इजरायल्-विरुद्धं प्रतिकारः नासीत्

इराक-इजरायल-देशयोः अपेक्षया लेबनान-इजरायल-सीमायां तनावः बहु अधिकः अस्ति

निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकः निउ ज़िन्चुन्-इत्यनेन : १.लेबनान-हिजबुल-सङ्घस्य स्वस्य वक्तव्यस्य अनुसारं इजरायल्-विरुद्धस्य प्रतिकारस्य अयं दौरः इजरायल्-सैन्य-लक्ष्यं प्रहारं कर्तुं, इजरायल्-देशस्य हाइफा-आदिषु बृहत्नगरेषु प्रहारं कर्तुं, इजरायल्-देशस्य सम्पत्ति-कर्मचारिणां च किञ्चित् प्रमाणं हानिम् अकुर्वत् अतः अस्य मानकस्य अनुसारम् अयं समयः औपचारिकः प्रतिशोधः नास्ति, अपितु...सत्यमेव यत् लेबनान-इजरायल-सीमायाः स्थितिः अधुना सर्वाधिकं तनावपूर्णा अस्ति इति वक्तुं शक्यते यत् लेबनान-इजरायल-योः मध्ये पूर्णरूपेण युद्धस्य सम्भावना इजरायल्-इरान्-योः मध्ये यत् युद्धं प्रारभ्यते तस्मात् दूरम् अधिका अस्ति |.

निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकः निउ ज़िन्चुन् : यतः इरान्-इजरायल-योः मध्ये अद्यापि १,००० किलोमीटर्-अधिकं दूरं वर्तते, अतः पक्षद्वयस्य प्रत्यक्षविग्रहः न तावत् सुकरः । लेबनानदेशस्य हिजबुल-इजरायल-सङ्घस्य सीमायां वर्तते, पक्षद्वयस्य परस्परं आक्रमणं च सुलभम् अस्ति तथा च १० मासाधिकं यावत् इजरायल्-देशः लेबनान-हिजबुल-सङ्घस्य विरुद्धं पूर्णरूपेण युद्धं प्रारभ्य लेबनान-हिजबुल-सङ्घस्य नाशं कर्तुं धमकी ददाति .लेबनान-इजरायल-सीमातः सीमातः २९ किलोमीटर् उत्तरदिशि स्थितं स्थानं यावत् । तस्मिन् एव काले इजरायल्-देशः अपि वार्ताद्वारा अस्य विषयस्य समाधानं कर्तुं आशास्ति, परन्तु वार्तायां एतावता तस्य समाधानं कर्तुं न शक्तवन्तः । लेबनान-इजरायल-सीमायां अद्यतनसंकटस्य अनन्तरं इजरायल्-देशस्य बहवः जनाः लेबनान-देशे हिज्बुल-सङ्घस्य उपरि सम्यक् आक्रमणं कर्तुं अवसरं स्वीकृत्य वकालतम् अकरोत् अतः लेबनान-इजरायल-सीमायाः स्थितिः विशेषतया तनावपूर्णा अस्ति, परन्तु एतावता लेबनान-हिजबुल-सङ्घः प्रतिकारं कर्तुं न आरब्धवान्, तस्य प्रतिकारस्य परिमाणं, समयः, तीव्रता च अद्यापि अस्पष्टा अस्ति