समाचारं

इजरायल्-देशः आगामिदिनेषु इरान्-देशः आक्रमणं करिष्यति इति भविष्यवाणीं करोति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] ११ अगस्तदिनाङ्के टाइम्स् आफ् इजरायल्-रिपोर्ट्-अनुसारं द्वौ स्रोतौ प्रकाशितवन्तौ यत् इजरायल्-देशः सम्प्रति मूल्याङ्कनं करोति यत् प्यालेस्टिनी-इस्लामिक-आन्दोलनस्य (हमास-आन्दोलनस्य) प्रतिक्रियारूपेण आगामिषु कतिपयेषु दिनेषु इजरायल्-विरुद्धं प्रतिकारात्मक-आक्रमणानि करिष्यति इति ) तेहराननगरे पोलिट्ब्यूरोनेता हनीयेहस्य हत्या अभवत् ।

सूत्रेषु उक्तं यत् इजरायलस्य नवीनतमगुप्तचरमूल्यांकनस्य अनुसारं इराणीसर्वकारस्य अन्तः अद्यापि मतभेदाः सन्ति यत् हानियेहस्य हत्यायाः प्रतिक्रिया कथं दातव्या इति नूतनः राष्ट्रपतिः पेझिजियनः "कठोरप्रतिक्रिया" परिहरितुं आशास्ति, परन्तु इस्लामिकक्रान्तिकारिरक्षकदलः आशास्ति बृहत्तर-प्रमाणेन आक्रमणं कुर्वन्ति । इजरायल्-देशः भविष्यवाणीं करोति यत् इरान्-देशः १५ दिनाङ्के गाजा-देशे युद्धविराम-वार्तालापस्य पुनः आरम्भात् पूर्वं आक्रमणं कर्तुं शक्नोति इति ।

एकः स्रोतः अवदत् यत् इरान्-देशः अद्यापि एतेषां मतभेदानाम् समाधानं न कृतवान् इति कारणतः स्थितिः अस्थिरः एव अस्ति।

इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन सह ११ दिनाङ्के अमेरिकी रक्षासचिवेन ऑस्टिन् इत्यनेन सह वार्तालापः कृतः इति अपि प्रतिवेदने उक्तम्। गलान्टे अमेरिकीपक्षाय अवदत् यत् इराणस्य प्रचलति सैन्यसज्जता सूचयति यत् इरान् इजरायल्-देशे "बृहत्-प्रमाणेन आक्रमणं" कर्तुं योजनां करोति इति।

स्थानीयसमये ३१ जुलै दिनाङ्के इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनसमारोहे भागं गृहीत्वा तेहराननगरे आक्रमणे हमासपोलिट्ब्यूरोनेता हनीयेहः मारितः। हमास-इरान्-देशयोः इजरायल्-देशे आक्रमणस्य आरोपः कृतः, प्रतिशोधस्य च प्रतिज्ञा कृता ।

इस्लामिक रिपब्लिक आफ् ईरान न्यूज एजेन्सी इत्यस्य अनुसारं इराणस्य इस्लामिक रिवोल्यूशनरी गार्डकोर् इत्यस्य प्रवक्ता अली मोहम्मद नैनी इत्यनेन ११ दिनाङ्के उक्तं यत् तेहराननगरे हनियाहस्य हत्या संयुक्तराष्ट्रसङ्घस्य चार्टर् इत्यस्य स्पष्टं उल्लङ्घनम् अस्ति तथा च इराणः इजरायलविरुद्धं “ उपयुक्तः समयः” इति प्रतिक्रियारूपेण "मूर्खकर्म" ।

नैनी इजरायलस्य आलोचनां कृतवान् यत् सः प्रतिरोधसेनापतिनां हत्यां कृत्वा प्रतिरोधमोर्चायाः निवारणं दुर्बलं कर्तुं प्रयतते, गाजायुद्धे इजरायलसैन्यस्य प्रदर्शने बहिः जगतः असफलतायाः विषये ध्यानं विचलितवान् सः दर्शितवान् यत् इजरायल् इराणी-प्रतिकारस्य "भयङ्करः" अस्ति तथा च हनीयेहस्य हत्या इजरायल-कब्जाक-सैनिकानाम् अधिकं "पतनस्य कगारं" यावत् धकेलिष्यति इति।

पूर्वं इस्लामिकक्रान्तिकारिरक्षकदलस्य उपसेनापतिः अली फदावी अपि ९ दिनाङ्के उक्तवान् यत् इरान् सर्वोच्चनेता खामेनी इत्यस्य आदेशान् कार्यान्वयिष्यति, इजरायल्-देशे च "कठोरदण्डं" दास्यति इति फदवी अवदत् यत् - "इजरायलस्य कठोरदण्डं दातुं हनियेहस्य प्रतिशोधं च कर्तुं सर्वोच्चनेतुः आदेशाः स्पष्टाः निर्विवादाः च सन्ति... एते आदेशाः सर्वोत्तमरीत्या कार्यान्विताः भविष्यन्ति।

यिटोङ्ग-समाचार-एजेन्सी-संस्थायाः ११ दिनाङ्के ज्ञापितं यत् इस्लामिक-क्रान्तिकारि-रक्षक-दलः सम्प्रति पश्चिमे इरान्-देशे सैन्य-अभ्यासं कुर्वन् अस्ति, अस्य अभ्यासः १३ तमे स्थानीय-समयपर्यन्तं निरन्तरं भविष्यति इति अपेक्षा अस्ति इस्लामिकक्रांतिकारीरक्षकदलस्य एकः अधिकारी ९ दिनाङ्के आरब्धस्य सैन्यअभ्यासस्य उद्देश्यं "युद्धसज्जतायां सतर्कतां वर्धयितुं" इति प्रकटितवान्

हमासः अगस्तमासस्य ६ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् गाजापट्टिकायां हमासस्य नेता याह्या सिन्वरः हनीयेहस्य उत्तराधिकारी भूत्वा हमासस्य पोलिट्ब्यूरो इत्यस्य नेता भविष्यति इति।

सिन्वरः बहिः जगति हमास-अन्तर्गतस्य "कठोरपक्षिणः" प्रतिनिधिः इति मन्यते, अपि च इजरायल्-देशेन गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के "अक्सा-जलप्रलय"-कार्यक्रमस्य मास्टरमाइण्ड् इति आरोपः अपि कृतः अस्ति गाजापट्टे युद्धविरामवार्तालापेन परिचितः एकः क्षेत्रीयः राजनयिकः रायटर् इत्यस्मै अवदत् यत् एतस्य नियुक्तेः अर्थः अस्ति यत् इजरायल् यदि द्वन्द्वस्य समाधानं कर्तुम् इच्छति तर्हि सिन्वारस्य सामना कर्तव्यः इति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।