समाचारं

अमेरिकी रक्षासचिवः मध्यपूर्वे क्रूज-क्षेपणास्त्रपरमाणु-पनडुब्बीनां परिनियोजनस्य आदेशं ददाति, विमानवाहकानां स्थानान्तरणं च त्वरितवान्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त १२.एसोसिएटेड् प्रेस इत्यस्य अनुसारं अमेरिकी रक्षाविभागेन अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये उक्तं यत् अमेरिकी रक्षासचिवः ऑस्टिन् मध्यपूर्वं प्रति क्रूज् क्षेपणास्त्रपरमाणुपनडुब्बी प्रेषयितुं आदेशं दत्तवान् तथा च यूएसएस इत्यस्मै निर्देशं दत्तवान् अब्राहम लिङ्कन् toविमानवाहकम्युद्धसमूहः द्रुततरं गतः ।

आँकडा मानचित्र: अमेरिकी पञ्चकोण।

अमेरिकी रक्षाविभागस्य आधिकारिकजालस्थलस्य अनुसारंपञ्चकोणप्रवक्ता पैट् रायडरः एकस्मिन् वक्तव्ये अवदत् यत् तस्मिन् दिने ऑस्टिन् इजरायलस्य रक्षामन्त्री गैलाण्ट् इत्यनेन सह भाषितवान्।

इजरायलस्य रक्षणार्थं सर्वं सम्भवं पदानि स्वीकुर्वितुं अमेरिकादेशः प्रतिबद्धः अस्ति इति ऑस्टिन् आह्वानस्य समये अवदत्। सः अपि अवदत् यत् सम्पूर्णे मध्यपूर्वे अमेरिकीसैन्यबलस्य मुद्राः क्षमता च वर्धमानस्य क्षेत्रीयतनावस्य आलोके सुदृढाः भवन्ति।

वक्तव्ये सूचितं यत् ऑस्टिन् इत्यनेन यूएसएस जॉर्जिया क्रूज् क्षेपणास्त्रपरमाणुपनडुब्बीम् मध्यपूर्वे नियोक्तुं आदेशः दत्तः, अपि च यूएसएस अब्राहम लिङ्कन् इत्यस्य एफ-३५सी युद्धविमानैः सज्जीकरणस्य आदेशः अपि दत्तः।विमानवाहकयुद्धसमूहःमध्यपूर्वं प्रति परिवर्तनं त्वरितं कुर्वन्तु।

पूर्वसूचनानुसारं अमेरिकीपञ्चगनस्य उपप्रवक्त्री सबरीना सिङ्गर् इत्यनेन द्वितीयदिनाङ्के उक्तं यत् ऑस्टिन् इत्यनेन अमेरिकीसैन्यमुद्रायां समायोजनस्य आदेशः दत्तः, मध्यपूर्वे अमेरिकीसैन्यस्य उपस्थितिः वर्धिता, इजरायलस्य कृते अमेरिकीसमर्थनं च सुदृढं कृतम्।