समाचारं

iPhone 16 इदानीं सर्वेषु श्रृङ्खलासु मानकम् अस्ति! एतत् प्रकाशितं यत् एप्पल् इंटेलिजेन्स् वर्षत्रयं यावत् शुल्कं न गृह्णीयात्: अनुवर्तनसदस्यताप्रणाली

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् गतसप्ताहे एप्पल् एप्पल् इन्टेलिजेन्स् इत्यस्य उपयोक्तृभ्यः सदस्यतायाः आधारेण शुल्कं गृह्णीयात् इति सूचना अभवत्, यस्य मासिकं मूल्यं २० अमेरिकीडॉलर् (प्रायः १४३ आरएमबी) भवति

अस्मिन् विषये गुर्मन् नवीनतमप्रतिवेदने उक्तवान् यत् यद्यपि चार्जिंगस्य रूपं खलु अस्ति तथापि एप्पल् न्यूनातिन्यूनं वर्षत्रयं यावत् चार्जं न करिष्यति।

एप्पल् इदानीं एआइ-क्षेत्रे अन्येभ्यः निर्मातृभ्यः दूरं पृष्ठतः अस्ति तथा च सम्प्रति एआइ-कार्यस्य शुल्कं ग्रहीतुं अतीव "मूर्ख-चरणम्" अस्ति ।


गुर्मन् इत्यस्य मतं यत् एप्पल् भविष्ये एप्पल् इन्टेलिजेन्स् इत्यस्य द्वयोः भागयोः विभजति, एकः भागः च स्वतन्त्रः एव भविष्यति, परन्तु सीमितकार्यैः सह ।

तथापि एप्पल्-संस्थायाः वर्तमान-एआइ-कार्यं अद्यापि तुल्यकालिकरूपेण सरलम् अस्ति, उपयोक्तृ-भुगतानस्य समर्थनं कर्तुं न शक्नोति, "किमपि शुल्कं ग्रहीतुं योग्यं" विकसितुं न्यूनातिन्यूनं वर्षत्रयं यावत् समयः स्यात् ।


ज्ञातव्यं यत् iOS 18.1 इत्यस्य कोडेन पुष्टिः कृता यत् एप्पल् चीनस्य मुख्यभूमिविपण्ये Apple Intelligence इत्येतत् न प्रक्षेपयिष्यति, तथा च AI कार्यं राष्ट्रियबैङ्कमाडलस्य कृते सर्वथा अनुपलब्धम् अस्ति।

परन्तु कुक् पूर्वं अर्जन-आह्वानेन उक्तवान् यत् सः नियामकैः सह सम्पर्कं कृतवान् यत् यूरोपीय-चीन-विपण्येषु एप्पल्-गुप्तचर-सेवाः यथाशीघ्रं सक्षमाः भवेयुः

एप्पल्-संस्थायाः कृते चीनीय-विपण्यम् अतीव महत्त्वपूर्णम् अस्ति, एप्पल्-संस्थायाः अग्रिम-केन्द्रत्वेन एआइ-इत्ययं निश्चितरूपेण तस्य कार्यान्वयनार्थं यथाशक्ति प्रयतते ।