समाचारं

प्रवक्ता यी याङ्ग कियान्क्सी इत्यस्य गलत् नाम टङ्कयित्वा लक्किन् क्षमायाचनां करोति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, १२ अगस्त (सिन्हुआ) लकिन् कॉफी इत्यनेन प्रवक्ता यी याङ्ग कियान्क्सी इत्यस्य गलतनामस्य कृते ११ दिनाङ्के सायं स्वस्य आधिकारिकवेइबो इत्यस्य माध्यमेन क्षमायाचनं जारीकृतम्।


Weibo स्क्रीनशॉट

लकिन् इत्यनेन स्वस्य क्षमायाचनापत्रे उक्तं यत् लक्किन् कॉफी इत्यस्य वैश्विकब्राण्ड् प्रवक्ता यी याङ्ग कियान्क्सी इत्यस्य विषये ऑनलाइनग्राहकसेवायाः प्रश्नानां स्वचालितरूपेण उत्तरे टङ्कनदोषाः दृश्यन्ते, टङ्कनदोषाः च समये एव परिवर्तिताः।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं तस्याः रात्रौ वेइबो-पत्रिकायां "लक्किन्-क्षमायाचनपत्रम्" इति सम्बद्धानि वस्तूनि प्रचलन्ति स्म । प्रेससमये "लक्किन् यी याङ्ग किआन्क्सी इत्यस्मै क्षमायाचनां करोति" इति विषयः अद्यापि वेइबो इत्यस्य उष्णसन्धानसूचौ १५ तमे स्थाने अस्ति, यत्र ४७.९६९ मिलियनं दृश्यानि सन्ति ।


Weibo स्क्रीनशॉट

लक्किन् इत्यस्य पूर्वं प्रकाशितस्य द्वितीयत्रिमासिकपरिणामानां अनुसारं कम्पनीयाः द्वितीयत्रिमासिकस्य राजस्वस्य वर्षे वर्षे प्रबलतया वृद्धिः अभवत् तथा च लाभः स्वस्थस्तरं प्राप्तवान् तेषु कुलशुद्धा आयः ८.४०३ अरब युआन् आसीत्, वर्षे वर्षे ३५.५% वृद्धिः परिचालनलाभः १.०५१ अरब युआन् आसीत्, परिचालनलाभमार्जिनः १२.५% आसीत् शुद्धलाभः ८७१ मिलियन युआन् आसीत्, यत्र शुद्धलाभमार्जिनः १०.४% आसीत् । स्वसञ्चालितभण्डारस्य लाभः १.३५१ अरब युआन्, स्वसञ्चालितभण्डारस्य लाभान्तरं २१.५% आसीत् ।

भण्डारस्य दृष्ट्या लकिन् कॉफी द्वितीयत्रिमासे १,३७१ भण्डारस्य शुद्धं योजितवान्, द्वितीयत्रिमासिकस्य अन्ते यावत् घरेलुभण्डारस्य कुलसंख्या १९,९२४ अभवत्, यत्र १३,०१९ स्वसञ्चालितभण्डाराः, ६,९०५ संयुक्तरूपेण संचालिताः भण्डाराः च सन्ति, ये सर्वान् आच्छादयन्ति मुख्यभूमिचीनदेशस्य प्रान्तेषु । अन्तर्राष्ट्रीयविपण्ये सिङ्गापुरे लक्किन्-भण्डारस्य संख्या द्वितीयत्रिमासे ३७ अभवत् । (चीन-सिंगापुर जिंग्वेई एपीपी)