समाचारं

ज़ेलेन्स्की प्रथमवारं स्वीकृतवान् यत् सः कुर्स्क्-देशे आक्रमणं कृतवान् : एतेन दशसहस्राणि जनाः निष्कासिताः, राज्येषु त्रयेषु "आतङ्कवाद-विरोधी-कार्यक्रमः" आरब्धः ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता जिओ ज़िन्क्सिन् ग्लोबल टाइम्स विशेष संवाददाता लियू युपेङ्ग] १० तमे स्थानीयसमये सायं कालस्य विडियोभाषणे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की प्रथमवारं स्वीकृतवान् यत् युक्रेनदेशस्य सेना रूसीसीमाक्षेत्रेषु आक्रमणं करोति। सः अवदत् यत् युक्रेनदेशः "न्यायस्य पुनर्स्थापनस्य" क्षमताम् सिद्धयति, रूसदेशे आवश्यकं दबावं सुनिश्चितं करोति च। विगतदिनद्वये विदेशीयमाध्यमानां प्रकटीकरणानुसारम् अस्मिन् समये युक्रेनसेनाद्वारा संयोजितानां सैनिकानाम् संख्या प्रायः १,००० जनानां प्रारम्भिकमाध्यमानां प्रतिवेदनात् दूरम् अतिक्रान्तवती, परन्तु सहस्राणि वा दशसहस्राणि वा अपि। उज्बेक-आक्रमणस्य सम्मुखे रूस-देशेन १० दिनाङ्के उक्तं यत्, कुर्स्क-प्रान्तात् दशसहस्राणि जनान् निष्कास्य त्रयेषु राज्येषु "आतङ्कवाद-विरोधी-कार्यक्रमाः" आरब्धाः इति रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन ११ दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् रूसीसीमाक्षेत्रे युक्रेनसेनायाः आक्रमणं कृत्वा रूसीसेना शीघ्रमेव दृढप्रतिक्रियाम् अदास्यति। रूसस्य रक्षामन्त्रालयेन तस्मिन् एव दिने ज्ञापितं यत् युक्रेनदेशस्य सेना गतदिने कुर्स्क्-दिशि २३० सैन्यकर्मचारिणः ३८ टङ्काः, बखरीवाहनानि च हारितवती।

रूसदेशः ७६,००० तः अधिकान् जनान् निष्कासयति

युक्रेन-समाचार-संस्थायाः अनुसारं ज़ेलेन्स्की-इत्यनेन १० दिनाङ्के सायंकाले एकस्मिन् वीडियो-भाषणे उक्तं यत् तस्मिन् दिने युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की-इत्यनेन बहुवारं तस्मै अग्रपङ्क्ति-युद्धस्य, युक्रेन-सेनायाः “उन्नतस्य च... युद्धं रूसीक्षेत्रे प्रविशति स्म” इति प्रासंगिकपरिस्थितयः। "एतत् सुनिश्चित्य रक्षासेनायाः प्रत्येकं यूनिट् प्रति अहं कृतज्ञः अस्मि"।

ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् गतसप्ताहे रूसीसैन्येन ३० अधिकानि क्षेपणानि प्रक्षेपितानि, ८०० तः अधिकाः मार्गदर्शितवायुबम्बाः च युक्रेनदेशं प्रति पातिताः। सः मित्रराष्ट्रेभ्यः आह्वानं कृतवान् यत् ते दृढनिर्णयान् कृत्वा युक्रेनदेशस्य सेनायाः पाश्चात्यशस्त्राणां प्रयोगे रूसदेशे गहनप्रहारं कर्तुं प्रतिबन्धान् उत्थापयन्तु।