2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १२ दिनाङ्के समाचारःएजेन्स फ्रान्स्-प्रेस् इत्यनेन अगस्तमासस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं मास्कोनगरे प्यालेस्टिनीराजदूतेन उक्तं यत् प्यालेस्टिनीप्राधिकरणस्य अध्यक्षः महमूद अब्बासः रूसराष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह गाजायुद्धविषये चर्चां कर्तुं १२ दिनाङ्के मास्कोनगरस्य भ्रमणं आरभेत।
समाचारानुसारं TASS इत्यनेन प्यालेस्टिनीराजदूतस्य उद्धृत्य उक्तं यत् अब्बासः १२ दिनाङ्के मास्कोनगरम् आगमिष्यति, १३ दिनाङ्के च पुटिन् इत्यनेन सह मिलति इति।
प्यालेस्टिनीराजदूतः उक्तवान् यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य गाजा-देशस्य विकासानां विषये चर्चां करिष्यतः । सः अवदत् यत् - "ते रूसः यत् भूमिकां कर्तुं शक्नोति तस्य विषये चर्चां करिष्यन्ति। वयं अतीव कठिनपरिस्थितौ स्मः तथा च रूसदेशः अस्ति यस्य सह अस्माकं निकटसम्बन्धः अस्ति। अस्माभिः परस्परं परामर्शः करणीयः।
प्रतिवेदने दर्शितं यत् बहुवर्षेभ्यः मास्कोदेशः इजरायल्-प्यालेस्टाइन-सहितैः मध्यपूर्वस्य सर्वैः प्रमुखैः देशैः सह स्वसम्बन्धस्य सन्तुलनं कर्तुं प्रयतते। परन्तु गतवर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् इजरायल-हमास्-योः युद्धात् आरभ्य रूसदेशः हमास-इरान्-देशयोः समीपं गतः
समाचारानुसारं क्रेमलिन-सङ्घः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के हमास-सङ्घस्य आक्रमणे इजरायलस्य प्रतिक्रियायाः बहुवारं आलोचनां कृत्वा संयमस्य आह्वानं कृतवान् (Pan Xiaoyan द्वारा संकलितः)