समाचारं

बेलारूसस्य रक्षामन्त्री : उज्बेकिस्तानस्य कार्याणि, कुर्स्क-प्रान्तस्य स्थितिं च दृष्ट्वा लुकाशेन्को इत्यनेन उज्बेकिस्तानस्य विरुद्धं सैन्यनियोजनं सुदृढं कर्तुं अनुरोधः कृतः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] 11 तमे दिनाङ्के बेलारूसी-राष्ट्रीय-समाचार-संस्थायाः प्रतिवेदनानुसारं बेलारूसी-देशस्य रक्षामन्त्रालयेन घोषितं यत् बेलारूसी-देशस्य यंत्रीकृत-बलं युद्ध-सज्जतायां प्रविष्टम् अस्ति, निर्धारितकार्यं कर्तुं च सज्जम् अस्ति

समाचारानुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को १० दिनाङ्के अवदत् यत् ९ दिनाङ्के १८:१० वादने बेलारूसस्य वायुसेना वायुरक्षाबलाः च रूसस्य पूर्वी बेलारूससीमायां युक्रेनदेशात् श्वेतवायुक्षेत्रे प्रवेशं कुर्वन्तः दशाधिकानि विमानलक्ष्याणि ज्ञात्वा प्रथमस्तरं प्रविष्टवन्तः .युद्धसज्जतां च केचन लक्ष्याणि नष्टानि। युक्रेनदेशस्य सैन्यं सर्वेषां आचारनियमानाम् उल्लङ्घनं कृत्वा श्वेतवायुक्षेत्रस्य उल्लङ्घनं कृतवान् । एते लक्ष्याणि आक्रमण-ड्रोन् इति बेलारूस्-देशः शङ्कितवान्, शेषाः लक्ष्याः ये न नष्टाः, ते रूस-दिशि उड्डीयन्ते स्म । रूसदेशेन साझासूचनानुसारं तदनन्तरं रूसदेशस्य यारोस्लावल्-नगरस्य समीपे एतानि लक्ष्याणि निपातितानि ।

बेलारूस्-देशस्य रक्षामन्त्री क्लेनिन् १० दिनाङ्के अवदत् यत् बेलारूस्-देशः एतत् कदमम् "बेलारूस्-विरुद्धं उत्तेजनम्" इति मन्यते । उज्बेकिस्तानस्य कार्याणि, कुर्स्क-प्रान्तस्य स्थितिं च दृष्ट्वा लुकाशेन्को इत्यनेन गोमेल्-मोजिर्-नगरयोः सामरिकदिशि सैन्यनियोजनस्य सुदृढीकरणस्य आदेशः दत्तः तस्मिन् एव काले बेलारूसस्य विशेषबलानाम्, भूसैनिकानाम्, क्षेपणास्त्रसैनिकानाम्, यत्र “पोलोनेज्” रॉकेट-प्रक्षेपक-प्रणाली, “इस्काण्डर्”-रणनीतिक-क्षेपणास्त्र-प्रणाली इत्यादीनि उपकरणानि च सन्ति, तेभ्यः बेलारूस-युक्रेन-सीमायाः प्रति गमनस्य कार्यं दत्तम् अस्ति बेल्टा-संस्थायाः अनुसारं बेलारूस-देशस्य विदेशमन्त्रालयेन १० दिनाङ्के बेलारूस्-देशे उज्बेकिस्तान-देशस्य प्रभारीम् आहूय प्रबलविरोधं प्रकटितवान्, उज्बेकिस्तान-देशेन पुनः एतादृशाः घटनाः न भवन्ति इति उपायाः करणीयाः इति आग्रहः कृतः