समाचारं

जापोरोझ्ये परमाणुविद्युत्संस्थानस्य अधिकारिणः : प्रथमवारं युक्रेनसेनायाः आक्रमणेन परमाणुविद्युत्संस्थानस्य आधारभूतसंरचनायाः गम्भीरः क्षतिः अभवत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये ११ तमे दिनाङ्के जापोरोझ्ये परमाणुविद्युत्संस्थानस्य संचारनिदेशिका येवगेनिया याशेन्ना इत्यनेन उक्तं यत् यूक्रेनसेनायाः आक्रमणे जापोरोझ्ये परमाणुविद्युत्संस्थानस्य कोऽपि कर्मचारी घातितः नास्ति। युक्रेन-सैनिकैः आहता शीतलन-व्यवस्था द्नीपर-नद्याः तटे स्थिता अस्ति, सा च जनन-एककानां समीपे नास्ति ।

यशेना इत्यनेन उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाभिः द्निप्रोपेट्रोव्स्क्-प्रान्तस्य निकोपोली-नगरात् आत्मघाती-ड्रोन्-इत्येतत् प्रक्षेपणं कृत्वा ज़ापोरोझ्य-परमाणुविद्युत्संस्थानस्य उपरि आक्रमणं कृतम् इति प्रथमवारं युक्रेन-सैन्य-आक्रमणेन परमाणु-विद्युत्-संयंत्रस्य आधारभूत-संरचनायाः गम्भीरः क्षतिः अपि अभवत्

११ तमे स्थानीयसमये रूसेन नियुक्तस्य ज़ापोरोझ्ये क्षेत्रस्य प्रमुखः येवगेनी बालित्स्की इत्यनेन उक्तं यत् तस्मिन् दिने यूक्रेनदेशस्य सेना एनेल्गोडार्-नगरे गोलाकारं कृतवती यत्र जापोरोझ्ये परमाणुविद्युत्संस्थानम् अस्ति, तस्मात् जापोरोझ्ये-नगरस्य क्षतिः अभवत् परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधाः । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत् रूसदेशः एव जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निप्रहारं कृतवान्, परमाणुविद्युत्संस्थानस्य विकिरणसूचकाः सम्प्रति सामान्याः सन्ति इति। (मुख्यालयस्य संवाददाता वाङ्ग बिन्)

[सम्पादक: ली यान]