2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १२ दिनाङ्के समाचारःरूसी उपग्रहसमाचारसंस्थायाः ११ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापोरोझ्ये परमाणुविद्युत्संस्थानस्य प्रवक्त्री येवगेनिया याशिना इत्यनेन ११ दिनाङ्के उक्तं यत् जापोरोझ्ये परमाणुविद्युत्संस्थाने युक्रेनदेशस्य आत्मघाती ड्रोनेन आक्रमणं कृतम्।
समाचारानुसारं रूसदेशेन नियुक्तः जापोरोझ्ये क्षेत्रस्य नेता येवगेनी बालित्स्की इत्यनेन पूर्वं उक्तं यत् एनेल्गोडार्-नगरे युक्रेनदेशस्य सशस्त्रसेनानां आक्रमणेन जापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनप्रणाल्यां अग्निः प्रज्वलितः।
जपोरिजिया परमाणुविद्युत्संस्थानेन उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनानां आक्रमणेन परमाणुविद्युत्संस्थानस्य शीतलनगोपुरे अग्निः नियन्त्रणे कृतः अस्ति, अतः अग्रे प्रसारस्य खतरा नास्ति।
जापोरोझ्ये परमाणुविद्युत्संस्थाने उक्तं यत् परमाणुविद्युत्संस्थानस्य सुरक्षितसञ्चालनस्य प्रतिबन्धानां शर्तानाञ्च उल्लङ्घनं न अभवत्।
प्रतिवेदनानुसारं यासिना इत्यनेन उक्तं यत् यथा शीघ्रमेव सुरक्षापरिस्थितिः अनुमन्यते तथा अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः विशेषज्ञाः परमाणुविद्युत्संस्थानस्य क्षतिं वर्णयिष्यन्ति।
यासिना अवदत् यत्, अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः विशेषज्ञाः युक्रेनसेनायाः आक्रमणस्य विषये सूचनां प्राप्तवन्तः, सुरक्षास्थित्या परिस्थित्या च अनुमतिं दत्त्वा क्षतिविषये सूचनां दास्यन्ति।