2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
स्थानीयसमये ११ तमे दिनाङ्के रूसदेशेन नियुक्तस्य ज़ापोरोझ्ये प्रदेशस्य प्रमुखः येवगेनी बालित्स्की इत्यनेन उक्तं यत्,तस्मिन् एव दिने युक्रेन-सेना एनेल्गोडार्-नगरं यत्र जापोरोझ्ये-परमाणुविद्युत्संस्थानम् अस्ति तत्र गोलाबारूदं कृतवती, येन जापोरोझ्ये-परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधासु अग्निः जातः
बालित्स्की इत्यनेन बोधितं यत् परमाणुविद्युत्संस्थानस्य षट् अपि यूनिट् सम्प्रति शीतनिरोधस्थितौ सन्ति ।विस्फोटादिविपाकस्य तर्जनं नास्ति, परमाणुविद्युत्संस्थानस्य समीपे एनेल्गोडार्-नगरस्य च समीपे विकिरणमूल्यानि सामान्यानि सन्ति ।
रूसी आपत्कालीनविभागस्य कर्मचारीः घटनास्थले अग्निम् अवरुद्ध्य वर्तमानकाले स्थितिः नियन्त्रणे अस्ति, अतः परमाणुविद्युत्संस्थाने समीपस्थनिवासिनां च किमपि प्रभावः न भविष्यति।
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन उक्तं यत् युक्रेनदेशस्य एतत् कार्यं यूरोपीयमहाद्वीपस्य विरुद्धं परमाणुभयम् अस्ति।
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत्,रूसीपक्षः एव जापोरोझ्ये परमाणुविद्युत्संस्थानस्य क्षेत्रे अग्निं प्रज्वलितवान् ।, परमाणुविद्युत्संस्थानस्य वर्तमानविकिरणसूचकाः सामान्याः सन्ति ।
ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशः सम्प्रति विश्वस्य, अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः च प्रतिक्रियायाः प्रतीक्षां कुर्वन् अस्ति। रूसदेशः उत्तरदायी भवेत्। (मुख्यालयस्य संवाददाता वाङ्ग बिन् वाङ्ग जिन्यान् च)