2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सूडानस्य उत्तरदारफुरराज्यस्य कार्यवाहकराज्यपालः हाफिज बशित् इत्यनेन ११ दिनाङ्के वक्तव्यं प्रकाशितं यत् सूडानस्य द्रुतसमर्थनसेनाभिः १० दिनाङ्के राज्यस्य राजधानी फाशेर् सिटी इत्यत्र आक्रमणं कृतम्।२८ नागरिकाः मृताः, ४६ घातिताः च अभवन् ।
△Fasher City, North Darfur, Sudan (दत्तांश मानचित्र)
वक्तव्ये उक्तं यत् सूडानस्य द्रुतसहायकबलेन १० दिनाङ्के प्रदोषसमये त्रिदिशाभ्यः फाशेर् इत्यत्र आक्रमणं कृत्वा नगरस्य मार्केट्, नागरिकसुविधाः, आवासीयभवनानि च गोलाकाराः कृताः, परन्तु सूडानसशस्त्रसेनाभिः, दारफुरक्षेत्रे स्थानीयसशस्त्रसेनाभिः च तेषां प्रतिकारः कृतः द्रुतसहायकबलानाम् महती हानिः अभवत् ।
सूडानदेशस्य द्रुतसमर्थनबलेन अद्यापि प्रतिक्रिया न दत्ता।
अस्मिन् वर्षे मे-मासस्य १० दिनाङ्कात् आरभ्य उत्तरदारफुर-नियन्त्रणस्य विषये एल-फाशेर्-नगरे सूडान-सशस्त्रसेनाभिः स्थानीयसशस्त्रसेनाभिः च सूडान-देशस्य द्रुत-सहायक-सेनाभिः सह घोर-युद्धे प्रवृत्ताः सन्ति, येन बहूनां नागरिकानां क्षतिः अभवत् सम्प्रति सूडानदेशस्य द्रुतसहायकबलेन उत्तरदारफुरं विहाय पश्चिमे डार्फुरक्षेत्रे अन्यचत्वारि राज्यानि नियन्त्रितानि सन्ति ।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनानां सूडान-देशस्य द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि युद्धं प्रसृतम् प्रचलति संघर्षेण सूडानदेशे प्रायः १८,८०० जनाः मृताः, १०.१७ मिलियनतः अधिकाः जनाः विस्थापिताः च ।