समाचारं

हमासः गाजा-युद्धविराममध्यस्थेभ्यः पूर्ववार्तालापस्य आधारेण योजनां विकसितुं वदति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) ११ दिनाङ्के एकं वक्तव्यं प्रकाशितम्, यत्र गाजा-पट्टी-युद्धविराम-वार्ता-मध्यस्थेभ्यः आह्वानं कृतम् यत् ते पूर्ववार्ता-परिणामानां आधारेण कार्यान्वयन-योजनां निर्माय इजरायल्-इत्यस्मै तत् कार्यान्वयनार्थं बाध्यं कुर्वन्तु, न तु याचयितुम् अधिकानि वार्तायां वा नवीनवार्तालापप्रस्तावः।

वक्तव्ये उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य हमास-सङ्घः सर्वदा आशां कुर्वन् अस्ति यत् मध्यस्थयोः मिस्र-कतारयोः प्रयत्नाः सफलाः भविष्यन्ति इति अस्य कृते बहुविध-वार्तालापेषु जुलै-मासस्य आरम्भे च भागं गृहीतवान् | , तया गाजा-पट्ट्यां युद्धविरामस्य वकालतम्, इजरायल-निरोधितानां मुक्तिः च अस्य प्रस्तावस्य प्रतिक्रिया अभवत् । परन्तु पश्चात् इजरायल्-देशेन नूतनाः शर्ताः प्रस्ताविताः ये सम्पूर्णे वार्ता-प्रक्रियायां कदापि प्रस्ताविताः न आसन्, तथा च गाजा-पट्टिकायां आक्रमणं कृत्वा युद्धविराम-सम्झौतां प्राप्तुं इच्छुकः हमास-पोलिट्ब्यूरो-नेतारः इस्माइल-हानियेह-इत्यस्य हत्यां च निरन्तरं कृतवान् कतार-इजिप्ट्-अमेरिका-देशयोः नेतारः इजरायल्-हमास-देशयोः १५ दिनाङ्के पुनः वार्ताम् आरभ्यत इति आह्वानं कृत्वा अपि इजरायल्-सेना १० दिनाङ्के गाजा-नगरस्य एकस्मिन् विद्यालये बम-प्रहारं कृत्वा १०० तः अधिकाः जनाः मृताः

वक्तव्ये उक्तं यत् एतत् दृष्ट्वा तथा च "प्यालेस्टिनीजनानाम् तेषां हितानाञ्च चिन्तायां उत्तरदायित्वस्य च" कारणात् हमासः मिस्र, कतार, अमेरिका इत्यादिभ्यः मध्यस्थेभ्यः स्वस्थानं प्रकटितवान्, सम्बन्धितपक्षेभ्यः पूर्वप्रस्तावस्य अनुसरणं कर्तुं अनुरोधं कृतवान् अमेरिकीराष्ट्रपतिः बाइडेन् तथा संयुक्तराष्ट्रसुरक्षापरिषदः प्रासंगिकसंकल्पाः, यत्र नूतनवार्तालापस्य पुनः आरम्भस्य अपेक्षया निरुद्धानां व्यक्तिनां आदानप्रदानार्थं वार्तायोजनां, युद्धविरामसम्झौतां च प्रस्ताविताः

वक्तव्ये एतदपि बोधितं यत् हमासः वार्तायां "सर्वं आवश्यकं लचीलतां उत्साहं च" प्रदत्तवान् । इजरायल्-देशेन गाजा-देशस्य जनानां विरुद्धं कृतानां "अमानवीय-अपराधानां" निन्दां अपि तस्मिन् वक्तव्ये कृता ।

८ दिनाङ्के सायं संयुक्तवक्तव्ये अमेरिका-कतार-मिस्र-देशयोः नेतारः इजरायल्-हमास-देशयोः आह्वानं कृतवन्तः यत् ते १५ दिनाङ्के कतार-राजधानी दोहा-नगरे अथवा मिस्र-राजधानी-कैरो-नगरे पुनः वार्ताम् आरभ्य सेतुम् आरभत इति शेषं सर्वे भेदं कृत्वा सम्झौतेः कार्यान्वयनम् आरभन्ते। इजरायलस्य प्रधानमन्त्रिकार्यालयेन ९ दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् इजरायल् गाजादेशे पुनः युद्धविरामवार्तालापं आरभ्य सहमतः अस्ति तथा च १५ दिनाङ्के वार्ताकारप्रतिनिधिमण्डलं प्रेषयितुं योजनां कृतवान्। ८ दिनाङ्के सायंकाले संयुक्तवक्तव्ये अमेरिका-कतार-मिस्र-देशयोः नेतारः इजरायल्-हमास-देशयोः आह्वानं कृतवन्तः यत् ते १५ दिनाङ्के कतार-राजधानी दोहा-नगरे अथवा मिस्र-राजधानी-कैरो-नगरे पुनः वार्ताम् आरभ्य सेतुम् आरभत इति शेषं सर्वे भेदं कृत्वा सम्झौतेः कार्यान्वयनम् आरभन्ते। इजरायलस्य प्रधानमन्त्रिकार्यालयेन ९ दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् इजरायल् गाजादेशे पुनः युद्धविरामवार्तालापं आरभ्य सहमतः अस्ति तथा च १५ दिनाङ्के वार्ताकारप्रतिनिधिमण्डलं प्रेषयितुं योजनां कृतवान्। (मुख्यालयस्य संवाददाता ली चाओ)

सम्पादक ली यिलिन्जी