2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १० दिनाङ्के उत्तरगाजापट्टिकायां गाजानगरे इजरायलसैन्यप्रहारस्य पीडितानां शोकं कृतवन्तः स्थानीयनिवासिनः । सिन्हुआ समाचार एजेन्सी
प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) मीडियाकार्यालयेन १० दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलसेना तस्मिन् प्रातःकाले गाजानगरस्य एकस्मिन् विद्यालये बमप्रहारं कृतवती, यत्र १०० तः अधिकाः जनाः मृताः, दर्जनशः जनाः अपि घातिताः।
वक्तव्ये उक्तं यत् बम-प्रहार-कृते ताबिन्-विद्यालये विस्थापिताः जनाः बहुसंख्याकाः निवसन्ति स्म, इजरायल-सेना यदा तस्मिन् बम-प्रहारं कृतवती तदा बहवः जनाः पूजां कुर्वन्ति स्म पीडितानां बहुसंख्यायाः कारणात् उद्धारकर्मचारिणः अद्यापि सर्वेषां पीडितानां शवः न प्राप्तवन्तः। वक्तव्ये उक्तं यत् हमास-सङ्घः बम-प्रहारस्य दृढतया निन्दां करोति।
गाजापट्टिकायां नागरिकानां विरुद्धं इजरायलसेनायाः बृहत्प्रमाणेन आक्रमणानि अमेरिकादेशस्य "साझेदारी" इत्यस्मात् अविभाज्यम् इति अपि वक्तव्ये उक्तम्। अमेरिकादेशः इजरायलस्य अपराधान् आच्छादयति, इजरायल्-देशाय राजनैतिकसैन्यसमर्थनं च ददाति ।
प्यालेस्टिनीराष्ट्रपतिभवने आक्रमणस्य उत्तरदायित्वं अमेरिकायाः आह्वानं कृतम् अस्ति
१० दिनाङ्के प्यालेस्टिनीराष्ट्रपतिप्रवक्त्री रुडेना इजरायलस्य निन्दां कृत्वा वक्तव्यं प्रकाशितवती यत् इजरायल् नरसंहारद्वारा प्यालेस्टिनीजनानाम् नरसंहारं कर्तुं प्रयतते इति। अस्मिन् वक्तव्ये अमेरिकादेशः अस्य आक्रमणस्य उत्तरदायी इति स्थापितः यतः "अमेरिकासर्वकारः इजरायल्-देशाय आर्थिक-सैन्य-राजनैतिक-समर्थनं करोति" इति । वक्तव्ये अमेरिकादेशः आग्रहः कृतः यत् इजरायलस्य अन्धसमर्थनं त्यक्त्वा इजरायल्-देशे अन्तर्राष्ट्रीय-कानूनस्य सम्मानं कर्तुं, गाजा-पट्टिकायां आक्रमणं च स्थगयितुं दबावं दातव्यम् इति।