2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं सम्पादनस्य नाम
12 दिनाङ्के CCTV News इत्यस्य अनुसारं 11 तमे स्थानीयसमये युक्रेनदेशस्य आन्तरिकमन्त्री क्लिमेन्को इत्यनेन उक्तं यत् तस्मिन् दिने 22:30 वादनपर्यन्तंजापोरोझ्ये परमाणुविद्युत्संस्थानक्षेत्रे विकिरणस्य स्थितिः परिवर्तिता नास्ति तथा च तान्त्रिकविकिरणस्य ज्ञापनं न जातम् । परमाणुविद्युत्संस्थानस्य समीपे स्थितं युक्रेनदेशस्य जलमौसमविज्ञानकेन्द्रस्थानकं स्थानीयविकिरणस्थितीनां समये निरीक्षणं सुनिश्चित्य कार्यं कुर्वन् अस्ति
ततः पूर्वं जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निः प्रज्वलितः ।रूसदेशः अवदत् यत् युक्रेन-सेना तस्मिन् दिने एनेल्गोडार्-नगरे यत्र जापोरोझ्ये-परमाणुविद्युत्संस्थानम् अस्ति तत्र गोलिकाप्रहारं कृतवती, येन परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधासु अग्निः जातः। युक्रेनदेशेन रूसदेशेन परमाणुविद्युत्संस्थाने क्षेत्रे अग्निः प्रज्वलितः इति दावितम् ।
अस्मिन् विषये रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा अवदत् यत्,युक्रेनदेशस्य एतत् कार्यं यूरोपीयमहाद्वीपाय परमाणुसंकटम् अस्ति । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत् रूसदेशः एव जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निप्रहारं कृतवान्, परमाणुविद्युत्संस्थानस्य विकिरणसूचकाः सम्प्रति सामान्याः सन्ति इति।
बन्य्युएतान् इत्यस्य अन्यस्य प्रतिवेदनस्य अनुसारंजपोरिजिया परमाणुविद्युत्संस्थानम् युक्रेनदेशस्य बृहत्तमः परमाणुविद्युत्संस्थानः अस्ति तथा च यूरोपदेशस्य बृहत्तमेषु परमाणुविद्युत्संस्थानेषु अन्यतमः अस्ति ।दक्षिणे युक्रेनदेशस्य ज़ापोरोझ्ये ओब्लास्ट् इत्यस्मिन् एनेल्गोडार्-नगरे, द्नीपर-नद्याः काखोव्का-जलाशयस्य समीपे, तस्य विपरीततटे च युक्रेन-सेनायाः नियन्त्रितः द्निप्रोपेट्रोव्स्क्-प्रान्तः अस्ति तस्य क्रमेण गोलाकारः कृतः । रूस-युक्रेन-देशयोः प्रत्येकं स्वकीयानि मतं धारयन्ति, अन्यस्मिन् गोलाबारी-प्रक्षेपणस्य आरोपं कुर्वन्ति । युक्रेन-संकटेन एषः परमाणु-सुरक्षा-विषयः विश्वस्य समीपं प्राप्तवान् ।