2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चतुर्थं, उपहाराः दीयन्ते वा इति पश्यन्तु। घरेलु आधिकारिकस्वागतस्य समये उपहारः, प्रतिभूतिः, स्मारिका, स्थानीयोत्पादाः च कस्यापि नामधेयेन अनुमताः न सन्ति।
2. व्यावसायिकभोजेषु वन्यसंरक्षितपशूभ्यः निर्मितव्यञ्जनानां अनुमतिः नास्ति, तथा च मकरपक्षिणां पक्षिनीडानां च उच्चस्तरीयव्यञ्जनानां, उच्चस्तरीयपेयस्य च अनुमतिः नास्ति
3. यदि भोजसूची न प्रदत्ता तर्हि व्ययस्य प्रतिपूर्तिः न भविष्यति।
4. स्मारिकाप्रबन्धनव्यवस्था स्थापिता भवेत्, स्मारिका उपहारप्राप्तकानां स्थितिं यथार्थतया प्रतिबिम्बयितुं स्मारिकासूचीप्रबन्धनं कार्यान्वितं भवेत्, यत्र मुख्यसामग्री निगमप्रतिबिम्बस्य प्रचारः, निगमस्य प्रदर्शनं भवति संस्कृतिः, प्रादेशिकसंस्कृतेः प्रतिबिम्बं वा। नगदं, शॉपिंगकार्डं, सदस्यताकार्डं, वाणिज्यिकप्रीपेडकार्डं, विविधानि प्रतिभूतिपत्राणि, भुगतानवाउचरं, बहुमूल्यवस्तूनि, बहुमूल्यं स्थानीयं उत्पादं च दातुं सख्यं निषिद्धम् अस्ति।
5. राज्यस्वामित्वयुक्तेषु उद्यमानाम् अन्तः व्यावसायिकमनोरञ्जनक्रियाकलापाः आन्तरिकबाह्ययोः, सरलतायाः अर्थव्यवस्थायाश्च भेदस्य सिद्धान्तेषु आधारिताः भवेयुः, व्यावसायिकभोजनस्य अनुमतिः नास्ति।
6. व्यावसायिकमनोरञ्जनव्ययः सम्मेलनस्य, प्रशिक्षणस्य, अनुसन्धानस्य इत्यादीनां व्ययस्य नामधेयेन मिथ्यारूपेण सूचीकृतः वा गोपनीयः वा न भविष्यति।
७. निजीस्वागतव्ययस्य व्यक्तिगतस्वागतव्ययस्य च प्रतिपूर्तिं कुर्वन्तु, निवेशित-उद्यमेषु च व्ययस्य विभाजनं कुर्वन्ति इत्यादिषु अथवा स्वागतव्ययस्य पारितीकरणं तथा च राज्यस्वामित्वस्य उद्यमव्यापारस्वागतविनियमानाम् अन्ये उल्लङ्घनानि गम्भीररूपेण निबद्धव्यानि, तथा च सम्बन्धितकर्मचारिणः उत्तरदायी भवेयुः।
स्रोतः चीन संस्थापक प्रकाशन गृह WeChat आधिकारिक खाता
सम्पादकः ली दुजुआन्
प्रूफरीडिंग : जियांग यांग
समीक्षकः : ज़िया क्षियांगझौ
अस्वीकरणम् : अधिकसूचनाः प्रसारयितुं अयं लेखः पुनः मुद्रितः अस्ति । यदि स्रोत-टिप्पण्यां त्रुटिः अस्ति अथवा भवतः वैध-अधिकारस्य हितस्य च उल्लङ्घनं भवति तर्हि कृपया स्वामित्वस्य प्रमाणेन सह सम्पर्कं कुर्वन्तु, वयं तत् शीघ्रमेव तत् सम्यक् कृत्वा विलोपयिष्यामः धन्यवादः।
त्वम्"अन्तः पश्यतु" ।अहम्?