समाचारं

युद्धकलास्पर्धायां "नवीनमुखाः" सन्ति, अस्य एककस्य अभ्यासः च शिक्षितुं योग्यः अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युद्धकलास्पर्धायां “नवीनमुखाः” सन्ति
■लिउ जियाकी एवं वांग लिगांग
"प्रथमस्थानं, झाङ्ग युयान्!"अधुना एव ८१ तमे समूहसेनायाः एकस्मिन् निश्चिते बटालियने सामूहिकप्रशिक्षणप्रतियोगिता यस्मिन् क्षणे परिणामाः घोषिताः, तस्मिन् क्षणे कस्यापि कम्पन्योः वरिष्ठः सैनिकः झाङ्ग युयान् कदापि विश्वासं कर्तुं न शक्नोति स्म तस्य कर्णौ । एतादृशं परिणामं प्राप्तुं प्रथमवारं स्पर्धायां भागं गृहीतवान्, तस्य परितः तस्य सहचराः तस्य कृते ताडयन्ति, जयजयकारं च कृतवन्तः ।
यदा सः अतिप्रसन्नः अभवत् तदा झाङ्ग युयान् कम्पनीसेनापतिं वेई जियाङ्ग ताओ इत्यस्य प्रति ध्यानं कृतवान्, तस्य हृदयं कृतज्ञतायाः पूर्णम् आसीत् यत् "एतत् कम्पनी एव मम कृते स्वं दर्शयितुं अवसरं दत्तवती!
"संभावितयुवानां योद्धानां अनुभविनां दिग्गजानां सह एकस्मिन् मञ्चे स्पर्धां कर्तुं अनुमतिः दत्तः चेत् न केवलं प्रतिभानां निरन्तरं संवर्धनं प्रवर्तयितुं शक्यते, अपितु प्रशिक्षणार्थं सर्वेषां उत्साहं उत्तेजितुं शक्यते, अपितु सामान्याभ्यासस्य अनुसारं वरिष्ठाः युद्धकलाप्रतियोगितानां आयोजनं कुर्वन्ति , तथा अभ्यर्थिनः सामान्यतया प्रत्येकं पलटनतः अनुशंसाः कम्पनीपक्षशाखाद्वारा समीक्षिताः निर्धारिताः च भविष्यन्ति। अस्मिन् समये ते पूर्वाभ्यासेन सह भङ्गं कृत्वा व्यापकचयनपद्धतिं स्वीकृतवन्तः ।
एषः परिवर्तनः पूर्वं घटितस्य किञ्चित्——
एकस्मिन् दिने कम्पनीयाः सूचना प्राप्ता यत् शिबिरे भाषणप्रतियोगितायाः आयोजनं कर्तुं योजना अस्ति । वार्ता ज्ञात्वा झाङ्ग युयान् अतीव उत्साहितः अभवत् : सः महाविद्यालये स्थित्वा भाषणस्पर्धायां भागं गृहीतवान्, सेनायाः आगमनानन्तरं सः कम्पनीयाः लघुसिद्धान्तप्रशिक्षकरूपेण कार्यं कृतवान् परन्तु सः पञ्जीकरणं कर्तुं न शक्नोति स्म तस्मात् पूर्वं प्रतियोगिनां सूची बुलेटिन् बोर्ड् इत्यत्र स्थापिता आसीत् प्रतियोगिनः मूलतः पूर्वस्पर्धानां "पुराणमुखाः" आसन् ।
एतेन झाङ्ग युयान् अतीव निराशः अभवत् । तेषु दिनेषु प्रशिक्षणक्षेत्रे वा पुनः गणे वा सः प्रायः अनिच्छुकः दृश्यते स्म ।
"किं भवन्तः अधुना चिन्तिताः सन्ति?"
"कम्पनीसेनापति, भवान् अस्माकं युवानां सैनिकानाम् अपि अवसरं दातुं शक्नोति वा?"
एतत् श्रुत्वा वेई जियाङ्गताओ गहनविचारे पतितः : तस्य सदैव एकपक्षीयबोधः आसीत् ये सैनिकाः अधुना एव सेनायाः सदस्याः अभवन् सः सर्वदा अनुभवति स्म यत् तेषां आधारः दुर्बलः अस्ति तथा च ते केवलं "पदे पदे" वर्धयितुं शक्नुवन्ति। वस्तुतः नूतनयुगे युवानां सैनिकानाम् शैक्षणिकयोग्यता अधिका भवति, तेषां स्वकीयाः लाभाः, अनेकेषु पक्षेषु विशेषज्ञता च भवति यदि ते यथासम्भवं प्राक् ताडनं, टेम्परिंग् च स्वीकुर्वन्ति तर्हि वृद्धिचक्रं लघु कर्तुं शक्यते .
तत्क्षणमेव वी जियाङ्गताओ झाङ्ग युयान् इत्यनेन प्रतिवेदितान् विषयान् कम्पनीसमागमे आनयत्, येन सर्वेषां गभीरं चिन्तनं जातम्: यद्यपि युद्धकलास्पर्धासु सम्मानार्थं स्पर्धां कर्तुं अनुभविनां "पुराणमुखानाम्" आवश्यकता भवति तथापि यदि युवानां योद्धानां अवसरः न दीयते तर्हि भर्तॄणां मध्ये अन्तरं भवति and veterans will be इदं बृहत्तरं बृहत्तरं भविष्यति, नूतनाः च सहचराः कदापि प्रशिक्षिताः न भविष्यन्ति। अन्ते सर्वेषां सहमतिः अभवत् यत् अभ्यर्थिनः निष्पक्षचयनद्वारा निर्धारिताः भविष्यन्ति।
एषा वार्ता झाङ्ग युयान् इत्यस्य युद्धभावना पुनः प्रज्वलितवती । पञ्जीकरणं कृत्वा सः सक्रियरूपेण अनुभविनां दलनेतृभ्यः सल्लाहं प्राप्तवान्, सावधानीपूर्वकं भाषणं सज्जीकृत्य, पुनः पुनः संशोधनं कृत्वा, पालिशं च कृतवान्, अन्ते च स्पर्धायाः "टिकटं" सफलतया प्राप्तवान्
स्पर्धायाः दिने मञ्चे स्थित्वा सहचरानाम् ध्यानस्य सम्मुखीभूय झाङ्ग युयान् शान्तः, समाहितः च अभवत्, स्वस्य अद्भुतप्रदर्शनेन निर्णायकानाम्, अधिकारिणां, सैनिकानाम् च सर्वसम्मत्या मान्यतां प्राप्तवान्
झाङ्ग युयान् इत्यस्य सफलतायाः कारणात् कम्पनीयाः बहवः युवानः सैनिकाः साहसं आत्मविश्वासं च दत्तवन्तः । अद्यैव कम्पनीद्वारा आयोजितायां सामूहिकप्रशिक्षणप्रतियोगितायां निजीचाओ शुआजिया पञ्चकिलोमीटर्पर्यन्तं सशस्त्रक्रॉस्-कण्ट्री-चैम्पियनशिपं जित्वा, नवपदोन्नतः सार्जन्ट् किउ डोङ्गः पुल-अप-अभिलेखं भङ्गं कृतवान्, निजी मेङ्ग-जुङ्क्वान् च पर्वतारोहण-पाठ्यक्रमे प्रथमस्थानं प्राप्तवान् .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
युवानां सहचरानाम् परिश्रमः उद्यमशीलता च दिग्गजान् अग्रे गन्तुं प्रेरितवान् । बहुकालपूर्वं गतवर्षे ब्रिगेड् टोहीप्रतियोगितायां प्रथमस्थानं प्राप्तवान् क्लास् सार्जन्ट् झाङ्ग किहाओ पुनः आरोहणस्य अभिलेखं भङ्गं कृतवान्। "दिग्गजाः कनिष्ठसहचरानाम् कृते मापदण्डान् उदाहरणानि च स्थापयितव्याः, अस्माभिः च 'पृष्ठतरङ्गः' समुद्रतटे न प्रहारयितुं अर्हति।"
अवगम्यते यत् अग्रिमे पदे कम्पनी अन्येषां सह ग्रहणं कर्तुं अन्येषां च अतिक्रमणं कर्तुं प्रयतते इति शिक्षण-प्रशिक्षण-वातावरणं निरन्तरं निर्मास्यति, न केवलं दिग्गजानां उत्तम-अनुभवस्य सदुपयोगं कृत्वा, अपितु अधिकानि "नवीन-मुखाः" अपि अनुमन्यन्ते " स्वलोकं भित्तुं " इति ।
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्
प्रतिवेदन/प्रतिक्रिया