युक्रेन-सेना रूसी-क्षेत्रे गभीरं आक्रमणं कृतवती, ततः रूसी-राज्यं "आपातकालस्य" प्रवेशं कृतवान्丨विदेशीय-माध्यम-निरीक्षणम्
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ७ दिनाङ्के सायं दक्षिणरूसदेशस्य कुर्स्क-प्रान्तस्य कार्यवाहकराज्यपालः सीमाक्षेत्रेषु कठिनयुद्धस्थितेः कारणात् कुर्स्क-राज्यं तत्कालं प्रभावेण आपत्कालस्य स्थितिं प्रविशति इति घोषितवान्
पूर्वदिने रूसी रक्षामन्त्रालयेन उक्तं यत् षष्ठस्य प्रातःकाले युक्रेनसेनायाः २२ तमे यंत्रीकृतब्रिगेड् इत्यस्य प्रायः ३०० सशस्त्राः ११ टङ्कैः २० अधिकैः बख्रिष्टवाहनैः च समर्थिताः सीमारक्षास्थानेषु नियोजिताः आसन् कुर्स्क-प्रान्तस्य रूसी-युक्रेन-सीमायां रूसीसेना ।
रूसीसशस्त्रसेनायाः जनरल् स्टाफ्-प्रमुखः गेरासिमोव् इत्यनेन उक्तं यत् युक्रेन-सेनायाः कार्यस्य उद्देश्यं रूसी-क्षेत्रस्य कब्जा एव अस्ति परन्तु रूसी-भू-वायु-शक्तिः युक्रेन-सेनायाः कुर्स्क-नगरं गभीरतरं गन्तुं न शक्नोति स्म । अस्मिन् अभियाने १०० युक्रेन-सैनिकाः मृताः, २१५ जनाः च घातिताः, ७ टङ्क-सहिताः ५४ बख्रिष्ट-उपकरणानाम् अपि नष्टाः अभवन्
रूसीस्वास्थ्यविभागेन उक्तं यत् युक्रेनसेनायाः कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणेन ६ बालकाः सहितं २४ जनाः घातिताः।
बहुविधमाध्यमानां समाचारानुसारं यदा रूस-युक्रेन-देशयोः पूर्ण-परिमाणेन संघर्षः प्रारब्धः तदा आरभ्य युक्रेन-देशः रूस-सीमा-राज्येषु कुर्स्क् (युक्रेन-देशस्य सुमी-ओब्लास्ट्-सीमायां) बेल्गोरोड्-राज्येषु (युक्रेन-देशस्य खार्कोव्-सीमायां) च बहुवारं आक्रमणं कृतवान् परन्तु तानि आक्रमणानि लघुप्रमाणेन आसन्, आक्रमणकारिणः "स्वयंसेवकाः" अथवा रूसीसर्वकारस्य विरोधी रूसीभिः संगठिताः सशस्त्रसमूहाः आसन्
अस्मिन् समये युक्रेनदेशस्य नियमितसेनायाः कृते तुल्यकालिकरूपेण बृहत् आक्रमणम् आसीत्, अतः स्वाभाविकतया एतत् तुल्यकालिकरूपेण बृहत् घटना आसीत् ।
अस्य आक्रमणस्य परितः चिन्ताजनकाः विषयाः अपि सन्ति ।
प्रथमं तु युक्रेनदेशेन किमर्थम् एतत् आक्रमणं कृतम् ?
"स्टेटस्मैन्" इति जालपुटस्य यूरोपीयसंस्करणेन कृते विश्लेषणेन निष्कर्षः कृतः यत् युक्रेन-सेनायाः अभियानस्य उद्देश्यं रूसीसेनायाः आपूर्तिरेखासु आक्रमणं कर्तुं आसीत्
अस्मिन् वर्षे मेमासात् आरभ्य रूसदेशः ईशानदिशि युक्रेनदेशस्य खार्किव्-प्रान्तस्य विरुद्धं आक्रमणं कृतवान् इति उक्तवान् यत् आक्रमणस्य उद्देश्यं युक्रेन-देशः रूसदेशे लक्ष्येषु आक्रमणं न कर्तुं बफर-क्षेत्रं स्थापयितुं आसीत्।
रूसीसेनाद्वारा आरब्धस्य आक्रमणस्य आपूर्तिरेखाः, रसदव्यवस्था च मुख्यतया कुर्स्क्-बेल्गोरोड्-नगरयोः केन्द्रीकृताः सन्ति, अतः अस्य युक्रेन-कार्यक्रमस्य उद्देश्यं रूसस्य रसद-रेखासु आक्रमणं कृत्वा रूसीसेनायाः अग्रपङ्क्ति-नियोजनं बाधितुं च अस्ति
द्वितीयं, युक्रेनदेशस्य अधिकारिणः मौनम् एव तिष्ठन्ति।
अस्य आक्रमणस्य अनन्तरं रूसदेशः हिंसकप्रतिक्रियाम् अकरोत् । रूसस्य TASS समाचारसंस्थायाः सूचना अस्ति यत् पुटिन् युक्रेन-सेनायाः आक्रमणं अन्यत् "बृहत्-प्रमाणेन उत्तेजना" इति आह्वयत् । युक्रेनस्य सैन्यविफलता निराशा च।" युक्रेनदेशे नागरिकानां मृत्योः परिणामेण कृतानां आक्रमणानां निन्दां अपि रूसस्य अनेकाः मन्त्रालयाः कृतवन्तः ।
परन्तु युक्रेनदेशः असामान्यतया मौनम् अभवत् "कीव् पोस्ट्" इति जालपुटे एकस्मिन् प्रतिवेदने उक्तं यत् ज़ेलेन्स्की तस्य वरिष्ठसल्लाहकाराः च वास्तवतः विगतदिनद्वये सार्वजनिकभाषणं कृतवन्तः, परन्तु तेषां युक्रेनसेनायाः आक्रमणस्य विषये एकं शब्दं अपि न उक्तम्।
प्रतिवेदने मन्यते यत् यद्यपि "सैन्यगुप्तं रक्षितुं" आवश्यकं तथापि युक्रेन-सर्वकारेण तस्य उल्लेखः सर्वथा न कृतः इति भाति यत् एतत् केवलं सैन्यगुप्तं रक्षितुं न, अपितु अधिकविचाराः अपि सन्ति एतेन समग्रघटना "नीहारी" भवति ।
तृतीयम्, अमेरिकादेशः "असूचितः" अस्ति ।
युक्रेन-सेनायाः आक्रमणानन्तरं अमेरिका-देशेन तस्य विषये किमपि ज्ञानं नास्ति इति उक्तम् । अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रवक्ता कोल्बी इत्यनेन उक्तं यत् अमेरिका युक्रेनदेशेन सह सम्पर्कं कुर्वन् अस्ति, अधिकानि सूचनानि ज्ञातुं आशास्ति। व्हाइट हाउसस्य प्रवक्ता अवदत् यत् अमेरिका युक्रेनदेशं पृच्छति यत् एतेन सैन्यकार्यक्रमेण किं प्राप्तुम् इच्छति।
केचन अमेरिकी-अधिकारिणः अवदन् यत् युक्रेन-देशे बहवः सैन्य-कार्यक्रमाः अमेरिका-देशेन सह पूर्वसञ्चारं विना एव कृताः ।
अनेके मीडियाविश्लेषकाः विश्लेषितवन्तः यत् युक्रेनदेशस्य बृहत्तमः सैन्यसहायकदेशः इति नाम्ना अमेरिकादेशः तुल्यकालिकरूपेण सावधानः अस्ति यत् युक्रेनदेशः रूसदेशस्य लक्ष्येषु आक्रमणं कर्तुं केषां शस्त्राणां उपयोगेन उपयोक्तुं शक्नोति, यतः रूसदेशं चिडयितुं युद्धस्य वर्धनं च प्रेरयितुं भयम् अस्ति अतः अमेरिकादेशः घटनायाः विषये सम्पूर्णसूचनाः विना सहजतया स्वस्थानं प्रकटयितुं न साहसं करोति ।
अतः युक्रेन-सेनायाः अयं सीमापार-आक्रमणः "अति-कुहरे" इति कारणं अस्ति यत् युक्रेन-सेना एतस्य उपयोगं रूस-सैन्य-आपूर्ति-रेखासु आक्रमणं कर्तुं, रूस-सेनायाः अग्रपङ्क्ति-नियोजने बाधां कर्तुं च इच्छति, परन्तु सा चिन्तिता अस्ति रूसस्य भारी प्रतिकारस्य विषये, अतः सः मौनम् अस्ति;
Text丨यांगचेंग इवनिंग न्यूज के अन्तर्राष्ट्रीय टिप्पणीकार कियान केजिन