सम्पूर्णे सैन्यक्षेत्रे १५० तः अधिकाः दूरस्थसीमा-तटीय-रक्षा-बिन्दुः राष्ट्रिय-रसद-व्यवस्थायां एकीकृतः अस्ति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जनमुक्ति सेना समाचारसूर्य चेंगचेङ्ग,संवाददातासूर्य ज़िंग्वेईप्रतिवेदनम् : केन्द्रीयसैन्यआयोगस्य रसदसमर्थनविभागस्य परिवहनवितरणब्यूरो इत्यस्य सम्बन्धितविभागस्य प्रभारी व्यक्तिना अद्यैव परिचयः कृतः यत् सम्पूर्णे सेनायां १५० तः अधिकाः दूरस्थसीमा तटीयरक्षाबिन्दवः डाकमार्गान् उद्घाट्य तान् एकीकृत्य राष्ट्रीयरसदव्यवस्था, सीमारक्षकाः सैनिकाः च आधुनिकरसदव्यवस्थायाः सुविधायाः च आनन्दं लब्धुं शक्नुवन्ति ।
हालवर्षेषु केन्द्रीयसैन्यआयोगस्य रसदसमर्थनविभागस्य प्रासंगिकविभागैः राज्यडाकब्यूरो तथा चाइनाडाकसमूहकम्पनी लिमिटेड् इत्यनेन सह सक्रियरूपेण समन्वयः कृतः यत् मार्गस्य दुर्बलस्थित्या, दुर्बलसामाजिकसमर्थनेन सह केचन दूरस्थसीमातटीयरक्षाबिन्दवः समावेशिताः , कठोरप्राकृतिकस्थितयः, तथा च कठिनडाकसेवाः राष्ट्रियरसदव्यवस्थायां , अधिकारिणां सैनिकानाञ्च कार्यं, प्रशिक्षणं, दैनन्दिनजीवनं च सुलभं कर्तुं। सैन्य-नागरिक-दलयोः संयुक्तरूपेण सीमा-तटीय-रक्षा-बल-स्थलेषु डाकसेवा-गारण्टी-कार्यं प्रारब्धम्, यत्र पत्राणि, वृत्तपत्राणि, पार्सल्-पत्राणि, द्रुत-वितरणम्, अन्यसेवाः च सन्ति तदतिरिक्तं डाकविभागः डाकसेवानां कार्यक्षमतां गुणवत्तां च सुधारयितुम् ड्रोन्, इन्टरनेट् आफ् थिंग्स, स्मार्ट एक्सप्रेस् कैबिनेट इत्यादीनां परिचयस्य अपि प्रयासं कुर्वन् अस्ति, समर्पितानि मेलबॉक्साः उद्घाटयितुं, विशिष्टसमयावधिषु वितरणसेवाः प्रदातुं, तथा च धारस्य आवश्यकतानां पूर्तये चलडाकघरानाम् स्थापनायाः प्रयासः।
अवगम्यते यत् अग्रिमे चरणे डाकविभागः शीघ्रमेव व्यावसायिकघण्टानां समायोजनं करिष्यति, वितरणस्य आवृत्तिं वर्धयिष्यति, सैनिकानाम् डाकआवश्यकतानां आधारेण सेवागुणवत्तां च सुधारयिष्यति, अधिकारिणां सैनिकानाम् डाकआवश्यकतानां पूर्तिं निरन्तरं करिष्यति, इन्द्रियं च वर्धयिष्यति अग्रपङ्क्तिसीमा-तटीय-रक्षा-अधिकारिणां सैनिकानाञ्च लाभस्य सुखस्य च।
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्