"भवतां आश्चर्यचकितं करिष्यति" इति आस्ट्रेलियादेशः "मित्रदेशैः" पृष्ठभागे छूरेण हतस्य आक्रोशं करोति ।
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तःएजेन्स फ्रान्स्-प्रेस्-संस्थायाः प्रतिवेदनानुसारं अगस्तमासस्य ११ दिनाङ्के आस्ट्रेलिया-देशस्य गुप्तचर-संस्थायाः प्रमुखः केषाञ्चन मित्रवतः देशानाम् उपरि ११ दिनाङ्के देशे हस्तक्षेप-कार्यक्रमं कृतवन्तः इति आरोपं कृतवान् यत् यदि एतेषां देशानाम् परिचयः प्रकटितः भवति तर्हि जनाः आश्चर्यचकिताः भविष्यन्ति इति
प्रतिवेदनानुसारं गतवर्षे आस्ट्रेलियादेशेन इरान्-देशेन आस्ट्रेलियादेशे हस्तक्षेपस्य आरोपः कृतः तथा च उक्तं यत् आस्ट्रेलियादेशस्य गुप्तचरसंस्थाः "कतिपयान् व्यक्तिभिः" इराणी-ऑस्ट्रेलियादेशीयस्य गृहे निगरानीयं कर्तुं निवारितवन्तः।
आस्ट्रेलियादेशस्य सुरक्षागुप्तचरसेवायाः निदेशकः माइक बर्गेस् इत्ययं कथयति यत् अन्ये देशाः अपि गुप्तरूपेण आस्ट्रेलियादेशस्य राजनैतिकव्यवस्थायां आप्रवासीसमूहेषु च हस्तक्षेपं कर्तुं प्रयतन्ते।
"अस्माभिः ज्ञातं यत् ऑस्ट्रेलियादेशे प्रवासीसमूहेषु हस्तक्षेपं कर्तुं न्यूनातिन्यूनं त्रयः चत्वारः वा (देशाः) सम्बद्धाः सन्ति" इति बर्गेस् आस्ट्रेलिया-प्रसारणनिगमस्य साक्षात्कारे अवदत्
"तेषु केचन (देशाः) भवन्तं आश्चर्यचकितं करिष्यन्ति। तेषु केचन अस्माकं मित्राणि सन्ति" इति सः अवदत्।
बर्गेस् इत्यनेन विशिष्टदेशानां नामकरणं कर्तुं अनागतम्, येन सर्वकारस्य आरोपाः पुष्टीकृताः यत् इरान् हस्तक्षेपे सम्बद्धः अस्ति इति ।
बर्गेस् इत्यनेन उक्तं यत् विदेशीयहस्तक्षेपः, गुप्तचर्या, राजनैतिकप्रेरिताः हिंसा च आस्ट्रेलियादेशस्य मुख्यसुरक्षाचिन्ताः सन्ति। (संकलित/Xiong Wenyuan)