रूसीमाध्यमविश्लेषणम् : शोइगु इत्यस्य इरान्-देशस्य भ्रमणस्य त्रीणि सम्भाव्यकारणानि सन्ति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन अगस्तमासस्य ६ दिनाङ्के समाचारः प्राप्तःअगस्तमासस्य ५ दिनाङ्के रूसीमॉर्निङ्गपोस्ट्-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल्-देशेन इरान्-देशे आक्रमणं कृत्वा हमास-नेता हनियेहस्य मृत्युः जातः ततः परं रूसीसङ्घस्य सुरक्षापरिषदः सचिवः पूर्वरक्षामन्त्री च सर्गेई शोइगुः आरब्धवान् ५ तमे दिनाङ्के इराणस्य उपरि आक्रमणम्। रूसीराजनैतिकविश्लेषकः सर्गेई मार्कोवः मन्यते यत् अस्मिन् समये रूसदेशः शोइगुं अस्य क्षेत्रस्य भ्रमणार्थं प्रेषितवान् इति कारणानि त्रीणि भवितुम् अर्हन्ति ।
प्रथमं अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च विरुद्धं प्रहारस्य सज्जता, यत् कीव-देशाय वाशिङ्गटन-देशस्य समर्थनस्य कठोर-प्रतिकारः भविष्यति । अमेरिकनजनानाम् तेषां समर्थकानां च अधिकतमं हानिः कथं कर्तव्या इति शोइगुः स्थले एव योजनां कुर्वन् अस्ति स्यात्।
द्वितीयं रूसस्य इरान्, अरबदेशाः, इजरायल्-देशयोः मध्यस्थतां कर्तुं प्रयत्नः । शोइगुः मध्यपूर्वे बृहत्रूपेण युद्धं न प्रवर्तयितुं उपायान् अन्वेष्टुं शक्नोति । परन्तु तया अन्यः प्रश्नः उत्पद्यते यत् प्रतिफलरूपेण मास्को किं प्रदातुं शक्नोति ?
तृतीयं सम्भाव्यकारणं यत् तनावपूर्णसैन्यतनावस्य पृष्ठभूमितः शोइगुस्य भ्रमणं स्थले वातावरणं, स्थितिं च अवगन्तुं भवितुम् अर्हति
मार्कोवः अवदत् यत् अस्पष्टं यत् त्रयाणां कारणानां मध्ये कः वास्तविकतायाः समीपे अस्ति, तथा च सम्भवति यत् त्रयः अपि मेजस्य उपरि सन्ति।
ततः पूर्वं इराणस्य तस्नीमसमाचारसंस्थायाः उद्धृत्य रूसी उपग्रहसमाचारसंस्थायाः समाचारानुसारं शोइगुः तेहराननगरे ईरानीराष्ट्रपतिमसूदपेजेश्यान् इत्यनेन सह समागमं कृतवान्।
प्रतिवेदनानुसारं पेजेश्चियान् उक्तवान् यत् "रूसः तेषु देशेषु अन्यतमः अस्ति यः कठिनसमये ईरानीजनानाम् समर्थनं करोति। स्वस्य सामरिकसहभागिना रूसेन सह सम्बन्धस्य विकासः इराणस्य विदेशनीतेः प्राथमिकतासु अन्यतमः अस्ति। अस्य कार्यान्वयनस्य त्वरितता आवश्यकी अस्ति द्वयोः देशयोः द्विपक्षीयसम्बन्धाः।" सम्झौताः प्राप्ताः।" (झाओ ज़िपेङ्ग इत्यनेन संकलितः)