इस्लामिकसहकारसङ्गठनं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य शान्तिपूर्णसमाधानार्थं विशेषसभां आहूयते
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये इराणस्य अनुरोधेन सऊदी अरबदेशस्य जेद्दाहनगरे इस्लामिकसहकारसङ्गठनेन प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) नेता हनियेहस्य हत्यायाः विषये, गाजा-पट्टेः स्थितिः, तथा इजरायलस्य प्यालेस्टाइनस्य च अन्येषां प्रदेशानां च सम्बन्धः।
इस्लामिकसहकारसङ्गठनस्य विशेषसमागमस्य मुख्यविषयाणि काः सन्ति? के संकेताः मुक्ताः भवन्ति ? मध्यपूर्वस्य परिस्थितौ तस्य किं प्रभावः भविष्यति ? निङ्गक्सिया विश्वविद्यालयस्य चीन-अरब-राज्य-संस्थायाः प्राध्यापकस्य निउ-झिन्चुन्-इत्यस्य विश्लेषणं व्याख्यां च अवलोकयामः ।
हनिया-नगरस्य आक्रमणं, गाजा-पट्टिकायां द्वन्द्वः च मुख्यविषयः अस्ति
निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकः निउ-झिन्चुन् : इस्लामिक-सहकार-सङ्गठनस्य एषा आपत्कालीन-समागमः इरान्-प्यालेस्टाइनयोः अनुरोधेन आयोजिता आसीत् मुख्यविषयद्वयं वर्तते, एकः हनीयेहस्य हत्या, अपरः गाजादेशे वर्तमानः संघर्षः । प्रथमे मुद्दे इस्लामिकसहकारसङ्गठनेन स्वस्य अन्तिमवक्तव्ये इजरायलस्य स्पष्टतया निन्दा कृता, यत् इजरायलेन इराणस्य वायुक्षेत्रस्य, क्षेत्रस्य, सार्वभौमत्वस्य च उल्लङ्घनं कृतम् इति विश्वासः कृतः तस्मिन् एव काले अस्य विषयस्य पूर्णं उत्तरदायित्वं इजरायल्-देशः वहति इति अपि स्पष्टतया उक्तम् । गाजा-सङ्घर्षस्य विषये इस्लामिक-सहकार-सङ्गठनेन इजरायल्-देशेन गाजा-सङ्घर्षस्य तत्क्षणमेव समाप्तिः, मानवीय-राहत-सामग्रीणां गाजा-देशे निर्बाधरूपेण प्रवेशः करणीयः इति अपि आह्वानं कृतम् तस्मिन् एव काले प्यालेस्टाइन-इजरायलयोः मध्ये द्वन्द्वस्य पूर्णतया समाधानार्थं "अरब-उपक्रमः" कार्यान्वितव्यः यत् प्यालेस्टाइन-राज्यं राज्यं स्थापयितुं शक्नोति तथा च "द्विराज्यसमाधानस्य" निर्धारितकार्याणां साक्षात्कारं कर्तुं शक्नोति
सदस्यराज्यानि क्षेत्रीयतनावस्य वर्धनस्य विषये द्विविधाः चिन्तिताः च सन्ति
निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकः निउ-झिन्चुन् : मूलतः इराण-देशः आशासितवान् यत् अस्मिन् सत्रे इस्लामिक-सहकार-सङ्गठनं स्पष्टतया इराणस्य समर्थनं करिष्यति, इजरायल्-विरुद्धं सैन्य-प्रतिकारं च करिष्यति तथापि अन्तिम-वक्तव्ये इजरायल्-देशः इति bears full responsibility, it did न इराणस्य सैन्यकार्याणां स्पष्टसमर्थनं न प्रस्तावितं।
समागमात् पूर्वं अमेरिकादेशः इस्लामिकसहकारसङ्गठनस्य देशेभ्यः अपि आह्वानं कृतवान् यत् ते इरान्-देशेन स्थितिं न वर्धयतु इति आग्रहं कुर्वन्तु तथापि इस्लामिक-सहकार-सङ्गठनेन एतत् न कृतम्, यत् वर्तमानस्य मध्ये द्वन्द्वं प्रतिबिम्बयति | इस्लामिकदेशानां मध्यपूर्वदेशानां च मध्ये इरान् इजरायल् च, अथवा सम्पूर्णस्य गाजासङ्घर्षस्य विषये द्विविधा मानसिकतायाः विषये चर्चां कुर्वन्तु।
एकतः एते देशाः इजरायलस्य निन्दां द्वेष्टि च कुर्वन्ति, भवेत् तत् गाजादेशे इजरायलस्य कार्याणि वा इरान् विरुद्धं कृतानि कार्याणि वा। तस्मिन् एव काले प्रायः सर्वे देशाः चिन्तिताः भयभीताः च सन्ति यत् क्षेत्रीयस्थितिः अधिकं वर्धयिष्यति, पूर्णरूपेण युद्धरूपेण च विकसिता भविष्यति, अतः ते इजरायलस्य स्पष्टतया निन्दां कृतवन्तः। परन्तु अपरपक्षे ते भविष्ये सैन्यकार्यक्रमेषु विशेषतया चिन्तिताः सावधानाः च सन्ति ।
अतः इयं समागमः इराणस्य कृते लघुराजनैतिकनैतिकविजयः भवितुम् अर्हति। यतः इजरायलस्य स्पष्टतया निन्दां करोति, केवलं तस्य उत्तरदायित्वं च धारयति। परन्तु इरान्-इजरायलयोः मध्ये भविष्ये सम्भाव्यसैन्यसङ्घर्षे अस्य समागमस्य प्रभावः न्यूनः भविष्यति।