2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के रात्रौ ९:३० वादने पेरिस् ओलम्पिकस्य अन्तिमः स्वर्णपदकयुद्धं चर्चायाः अधीनं आरब्धम् । अस्मिन् क्रीडने न केवलं अन्तिमस्य स्वर्णपदकस्य स्वामित्वं निर्धारितम्, अपितु पेरिस् ओलम्पिकस्य सफलसमाप्तिः अपि अभवत् ।
1. पदोन्नतिमार्गः : बलस्य परिश्रमस्य च साक्षी
ओलम्पिक-योग्यता-कार्यक्रमे अमेरिकी-महिला-बास्केटबॉल-दलस्य प्रबलं वर्चस्वं दर्शितम् अस्ति । प्रथमे क्रीडने ते जापानीमहिलाबास्केटबॉलदलं १०२-७६ इति स्कोरेन पराजितवन्तः, तेषां प्रबलं आक्रामकं अग्निशक्तिं दर्शितवन्तः ।
तदनन्तरं ते बेल्जियमदेशस्य महिलाबास्केटबॉलदलं क्रमशः ८७-७४, जर्मनमहिलाबास्केटबॉलदलं च ८७-६८ इति स्कोरेन पराजितवन्तः, समूहपदे सर्वं मार्गं च उन्नतवन्तः नकआउट्-पदे प्रवेशं कृत्वा अमेरिकन-महिला-बास्केटबॉल-दलं क्वार्टर्-फाइनल्-क्रीडायां नाइजीरिया-देशस्य महिला-बास्केटबॉल-दलं ८८-७४ इति स्कोरेन पराजितवान् -६४, सफलतया अन्तिमपर्यन्तं प्रविष्टवान् ।
अमेरिकी-महिला-बास्केटबॉल-दलस्य सामर्थ्यं तेषां गहन-बास्केटबॉल-विरासतां, उत्तम-क्रीडक-पङ्क्तिः, परिपक्व-रणनीतिक-व्यवस्था च अस्ति । दलस्य व्यापककौशलयुक्ताः समृद्धाः अनुभवाः च सन्ति ते आक्रामक-रक्षात्मक-अन्तयोः प्रतिद्वन्द्वीनां कृते महत् दबावं आनेतुं शक्नुवन्ति । अमेरिकी-महिला-बास्केटबॉल-दलस्य रणनीतिः लचीलाः परिवर्तनशीलाः च सन्ति, भिन्न-भिन्न-प्रतिद्वन्द्वीनां अनुसारं तदनुरूप-रणनीतयः निर्मातुं समर्थाः सन्ति, तथा च क्रीडायां सर्वदा पहलं कुर्वन्ति