समाचारं

अमेरिकीमहिलाबास्केटबॉलदलेन फ्रान्सदेशं १ अंकेन संकीर्णतया पराजयित्वा स्वर्णपदकं प्राप्तम्, अन्तिमे क्षणे चीनदेशस्य कुलम् ४० स्वर्णपदकानि बद्धानि।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△ओलम्पिक महिला बास्केटबॉल अन्तिम चित्र स्रोत CCTV Sports

कवर न्यूज प्रशिक्षु संवाददाता लिन मेंगकिंग

अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये महिलानां बास्केटबॉल-अन्तिम-क्रीडायां संयुक्तराज्यस्य महिला-बास्केटबॉल-दलेन फ्रान्स्-नगरं ६७:६६ इति समये संकीर्णतया पराजितं कृत्वा पेरिस्-ओलम्पिक-क्रीडायां अन्तिमं स्वर्णपदकं प्राप्तम् अमेरिकादेशः चीनीय-ओलम्पिक-दलस्य कुल-सुवर्ण-पदक-सङ्ख्यां ४०-सहितं बद्धवान्, कुल-पदक-लाभेन च पदक-सूचौ प्रथमस्थानं प्राप्तवान्

पूर्वस्मिन् ओलम्पिक-महिला-बास्केटबॉल-समूह-पदे अमेरिकी-महिला-बास्केटबॉल-दलः एव एकमात्रः दलः आसीत् यः त्रयः अपि क्रीडासु विजयं प्राप्तवान्, तेषु प्रत्येकस्मिन् द्वि-अङ्कीय-अङ्कैः अग्रणीः सेमीफाइनल्-क्रीडायां प्रवेशं कृत्वा ते स्वस्य उत्तम-रक्षात्मक-प्रणाल्याः द्रुत-आक्रामक-तालस्य च उपरि अवलम्ब्य २१-बिन्दु-लाभेन सशक्तं आस्ट्रेलिया-दलं पराजितवन्तः, अन्तिम-क्रीडायां पूर्वमेव तालान् स्थापयित्वा "महिला-बास्केटबॉल-स्वप्न-दलस्य" सामर्थ्यं प्रदर्शितवन्तः

फ्रांसदेशस्य महिलानां बास्केटबॉलदलस्य समूहपदे एकः हानिः अभवत्, सेमीफाइनल्-क्रीडायां बेल्जियम-देशेन सह गतिरोधेन निरुद्धा अभवत्, येन क्रीडां अतिरिक्तसमये कर्षितम् अन्ते ते ८१:७५ इति किञ्चित् लाभं प्राप्य अन्तिमपक्षे प्रवेशं प्राप्तवन्तः ।

परन्तु अमेरिकनदलस्य, फ्रांसीसीदलस्य च, यस्य सामर्थ्यं विषमम् इव आसीत्, अन्तिमपक्षे "युद्धम्" अभवत् ।