2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतरात्रौ पेरिस्-ओलम्पिक-क्रीडायाः आरम्भः अन्तिमः हेवीवेट्-स्पर्धायाः आरम्भः अभवत्, यत् महिलानां बास्केटबॉल-अन्तिम-क्रीडा आसीत् ।
अयं क्रीडा क्रीडायाः पूर्वं एकपक्षीयस्पर्धा इति गण्यते यतोहि अमेरिकीमहिलाबास्केटबॉलदलम् अतिबलवान् अस्ति तथा च सर्वैः WNBA-तारकक्रीडकैः युक्तः अस्ति, यत्र पुरातननवीनक्रीडकानां उचितमिश्रणं भवति यद्यपि फ्रांसदेशस्य महिलानां बास्केटबॉलदलः आतिथ्यं करोति तथापि तस्य समग्रं बलं अद्यापि किञ्चित् न्यूनं भवति यदि अर्धं क्रीडां यावत् स्थातुं शक्नोति।
प्रथमे अर्धे फ्रांसदेशस्य महिलानां बास्केटबॉल-दलः आश्चर्यजनकरूपेण उत्तमं क्रीडति स्म यद्यपि स्कोरः अतीव न्यूनः अस्ति तथापि फ्रांसदेशस्य महिलानां बास्केटबॉलदलस्य रक्षा अतीव उत्तमः अस्ति, यत् तेषां लाभः अस्ति । किं अधिकं उल्लेखनीयं यत् प्रथमार्धे फ्रांसदेशस्य महिलाबास्केटबॉलदलस्य मुक्तक्षेपाः नासीत्, परन्तु अमेरिकनमहिलाबास्केटबॉलदलस्य दूरं क्रीडन्त्याः १४ मुक्तक्षेपणस्य अवसराः आसन् एषा स्थितिः दर्शयति यत् अमेरिकी-महिला-बास्केटबॉल-दलस्य प्रदर्शनं अतीव दुर्बलम् अस्ति, ते च वास्तवतः हारितुं शक्नुवन्ति ।
अस्य अन्तिमपक्षस्य पूर्वं अमेरिकीमहिलाबास्केटबॉलदलम् अन्तर्राष्ट्रीयक्षेत्रे ६० वारं क्रमशः विजयं प्राप्तवान्, ३२ वर्षेषु एकं क्रीडां न हारितवान्, अमेरिकीपुरुषबास्केटबॉलदलस्य उपरि च तस्य वर्चस्वम् आसीत् परन्तु फ्रांसदेशस्य महिलानां बास्केटबॉलदलेन सर्वेभ्यः आशां प्राप्तवती यत् ते तृतीयचतुर्थांशे ८-० आक्रामकतां प्रारब्धवन्तः, अमेरिकनमहिलाबास्केटबॉलदलं च क्षिपन्तः इव आसन्।