समाचारं

मार्बरी - अस्मिन् वर्षे जेम्स् ओलम्पिक-एमवीपी-योग्यः नास्ति, करी युगस्य सर्वोत्तमः अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिकक्रीडायाः समाप्तिः अभवत्, पुरुष-महिला-बास्केटबॉल-दलस्य अन्तिम-क्रीडायाः समाप्तिः अमेरिका-दलस्य आतिथ्य-फ्रांस्-देशस्य सम्मुखीभवनेन समाप्तं भविष्यति पटकथा अपि अतीव समाना अस्ति तेषु पुरुषाणां बास्केटबॉलदलस्य जेम्स् जीवने विजेता इति वक्तुं शक्यते सः न केवलं ओलम्पिकस्वर्णपदकं प्राप्तवान्, अपितु एम.वी.पी. परन्तु अनेके प्रसिद्धाः जनाः अस्मिन् विषये आक्षेपाः सन्ति, मार्बरी अपि अधिकं निष्कपटः अस्ति यत् "जेम्स् अस्मिन् वर्षे ओलम्पिक-एमवीपी-पदवीं न अर्हति, करी युगस्य सर्वोत्तमः अस्ति" इति ।

मार्बरी अपि एतत् क्रीडां द्रष्टुं आगतः । क्रीडायाः अन्तिमे क्षणे करी फ्रांसीसीदलस्य द्विगुणदलस्य सम्मुखीभूय अद्यापि कठिनं शॉट् सम्पन्नवान् । मार्बरी इत्यनेन अपि तस्य भिडियो अपडेट् कृतः तस्मिन् समये सः "NO, NO, NO" इति उद्घोषयति स्म, करी इत्यस्य उन्मत्तप्रदर्शनस्य विषये अविश्वसनीयं अनुभवति स्म ।

अमेरिकी पुरुषाणां बास्केटबॉल-दलस्य कृते अस्य ओलम्पिकस्य कृते तेषां कृते विलासपूर्णः पङ्क्तिः अस्ति, तेषु जेम्स् + करी + डुराण्ट् इत्यस्य मुख्याः त्रयः आकृतयः सन्ति, तथैव एम.वी.पी whole team is लीगस्य एकः सुपरस्टारः, कागदपत्रेषु सर्वोत्तमेषु अन्यतमः। अतः उष्णता-क्रीडा स्वस्य कौशलस्य लघुपरीक्षा भवति, समूह-क्रीडा अपि स्वस्य क्रीडाशैलीं व्याप्ति-करणस्य विषयः भवति । क्वार्टर्-फायनल्-क्रीडायां अपि बहवः विघ्नाः न अभवन् ।