2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकीविदेशविभागेन ९ दिनाङ्के उक्तं यत् तस्मिन् एव दिने इजरायलस्य रक्षामन्त्री गैलान्टे इत्यनेन सह दूरभाषेण अमेरिकीविदेशसचिवः ब्लिङ्केन् इजरायलस्य सुरक्षायाः कृते अमेरिकीदेशस्य दृढसमर्थनं पुनः उक्तवान्, अमेरिकीदेशः “येहुदाविजयस्य” अनुमोदनं न करिष्यति इति च अवदत् शिबिरम्” इजरायल रक्षासेनाभिः सह सम्बद्धम् ". अमेरिकीपूर्वः एकः अधिकारी अवदत् यत् एतत् परिणामं तत् दर्शयति“अमेरिकादेशे इजरायल्-देशस्य उत्तरदायीत्वं दातुं राजनैतिक-इच्छा-साहसः च नास्ति” इति ।。
"येहुदा विजयशिबिरम्" पश्चिमतटे दीर्घकालं यावत् स्थितम् अस्ति यद्यपि तस्य संख्या स्थानीय इजरायल-सैन्यदलस्य बृहत् भागं न गृह्णाति तथापि प्यालेस्टिनी-मानवाधिकारस्य दुरुपयोगं बहुवारं उजागरितवान् अस्ति अस्मिन् वर्षे एप्रिलमासे अमेरिकीसर्वकारः पश्चिमतटे प्यालेस्टिनीजनानाम् मानवअधिकारस्य उल्लङ्घनस्य आधारेण "यहूदाविजयशिबिरे" प्रतिबन्धान् आरोपयितुं सज्जः इति बहुभिः अमेरिकीमाध्यमैः ज्ञापितम्।
परन्तु अमेरिकीविदेशविभागेन ९ दिनाङ्के उक्तं यत्,इजरायल-सर्वकारेण प्रदत्तानां सूचनानां मूल्याङ्कनानन्तरं विशेषज्ञदलेन निष्कर्षः कृतः यत् "यहुदा-विजयशिबिरेण" कृताः मानवअधिकारस्य उल्लङ्घनानि "प्रभावीरूपेण सम्यक्कृतानि" अस्ति तथा च एतत् बलं अमेरिकीसुरक्षासहायतां निरन्तरं प्राप्स्यति इति
अमेरिकीपूर्वः अधिकारी : अमेरिकादेशे जनान् उत्तरदायीत्वं दातुं इच्छायाः साहसस्य च अभावः अस्ति
अस्मिन् विषये अमेरिकीविदेशविभागस्य पूर्वाधिकारी चार्ल्स ब्राहः अवदत् यत् अमेरिकीविदेशविभागस्य अन्तिमनिर्णयेन विश्वाय भयंकरः सन्देशः प्रेषितः अर्थात्अमेरिकादेशे इजरायलस्य दबावः कार्यं कुर्वन् अस्ति. एतादृशेन निर्णयेन अमेरिकीकूटनीतिकविश्वसनीयतायाः अधिकं क्षतिः भवति ।
सीएनएन-पत्रिकायाः अनुसारं अमेरिकीविदेशविभागस्य पूर्वाधिकारी जोश पौल् इत्यनेन सूचितं यत्,अमेरिकादेशः कदापि इजरायलस्य कस्यापि सैन्यविभागस्य लक्ष्यं न कृतवान्दलेन प्रतिबन्धाः स्थापिताः इति तथ्यं ज्ञातवान् यत् "अमेरिकादेशे इजरायल्-देशस्य उत्तरदायित्वं दातुं इच्छायाः साहसस्य च अभावः अस्ति" ।。
पूर्वं ब्रिटिश-"गार्जियन"-पत्रिकायाः लेखः प्रकाशितः यत् १९९० तमे दशके अमेरिका-देशेन प्रवर्तितस्य "लेही-अधिनियमस्य" अमेरिकी-सर्वकारेण अमेरिकी-प्रशिक्षणं प्राप्यमाणानां केषाञ्चन विदेशीय-सैन्य-एककानां समीक्षां कर्तुं वा अमेरिकी-शस्त्राणां उपयोगं कर्तुं वा आवश्यकं भवति यत् ते प्रतिबद्धतां न कुर्वन्ति इति सुनिश्चितं कर्तुं मानवअधिकारस्य गम्भीराः उल्लङ्घनानि . तथापि,अमेरिकादेशः इजरायल्-देशाय एतावत् सैन्यसमर्थनं विना किमपि सारभूतसमीक्षां ददाति ।