समाचारं

स्विट्ज़र्ल्याण्ड्देशे युद्धविरामवार्तायाः विषये सूडानसर्वकारस्य अमेरिकादेशस्य च वार्तायां कोऽपि परिणामः न अभवत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कैरो, अगस्त ११ (रिपोर्टर झाङ्ग मेङ्ग) खारतूम न्यूज : सूडान-सर्वकारेण ११ दिनाङ्के उक्तं यत् सूडान-देशस्य द्वयोः पक्षयोः युद्धविराम-संवादस्य विषये सऊदी-अरब-बन्दरगाह-नगरे जेद्दाह-नगरे सूडान-अमेरिका-देशयोः वार्ता भविष्यति स्विट्ज़र्ल्याण्ड्देशे अगस्तमासस्य १४ दिनाङ्कात् आरभ्य संघर्षः न अभवत् ।

सूडानदेशस्य खननमन्त्री अबू नमौ इत्यस्य नेतृत्वे एकः प्रतिनिधिमण्डलः ९ दिनाङ्के अमेरिकीप्रतिनिधिमण्डलेन सह परामर्शार्थं जेद्दाहनगरं गतः। अबु नमूः ११ दिनाङ्के सूडानदेशस्य पूर्वसूडानदेशस्य पोर्ट् सूडाननगरं प्रत्यागत्य सामाजिकमाध्यमेषु परामर्शस्य समाप्तिम् अकरोत्, सोवियतसङ्घः अमेरिका च सूडानसर्वकारस्य प्रतिनिधिमण्डलं वा सूडानसशस्त्रसेनाप्रतिनिधिमण्डलं वा इति विषये सम्झौतां कर्तुं असफलौ इति स्विट्ज़र्ल्याण्ड्देशे युद्धविरामसंवादे भागं ग्रहीतव्यम् .

अबू नमौ इत्यनेन उक्तं यत् विभिन्नकारणानां कारणात् परामर्शः निर्णायकरूपेण समाप्तः, मूल्याङ्कनानन्तरं सूडान-नेतृत्वं उपर्युक्तविषयेषु अन्तिमनिर्णयं करिष्यति।

मीडिया-समाचारस्य अनुसारं सूडान-देशस्य अमेरिकी-विशेषदूतस्य टॉम-पेरिलो-महोदयस्य नेतृत्वे अमेरिकी-प्रतिनिधिमण्डलेन परामर्शस्य समये प्रस्तावः कृतः यत् सूडान-सशस्त्रसेनाभिः स्विट्ज़र्ल्याण्ड्-देशे युद्धविराम-संवादे भागं ग्रहीतुं प्रतिनिधिमण्डलस्य नेतृत्वं कर्तुं वरिष्ठ-सैन्य-अधिकारीं प्रेषयितव्यम् इति सर्वकारेण तस्य स्थाने सर्वकारीयप्रतिनिधिमण्डलं प्रेषयितुं आग्रहः कृतः ।

जुलै-मासस्य २३ दिनाङ्के अमेरिका-देशः सूडान-सङ्घर्षस्य पक्षद्वयं अगस्त-मासस्य १४ दिनाङ्कात् आरभ्य स्विट्ज़र्ल्याण्ड्-देशे युद्धविराम-संवादं कर्तुं आमन्त्रितवान् यत्, अस्य संवादस्य सह-आयोजकत्वं अमेरिका-सऊदी-अरब-देशयोः, आफ्रिका-सङ्घस्य, मिस्र-देशस्य च, संयुक्त अरब अमीरात्, संयुक्तराष्ट्रसङ्घः च पर्यवेक्षकरूपेण । ३० जुलै दिनाङ्के सूडानदेशस्य विदेशमन्त्रालयेन एकं वक्तव्यं प्रकाशितं यत् सूडानसर्वकारेण स्विट्ज़र्ल्याण्ड्देशे युद्धविरामसंवादस्य सज्जतायै अमेरिकीसर्वकारेण सह सभायाः आह्वानं कृतम्।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनानां सूडान-देशस्य द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि युद्धं प्रसृतम् प्रचलति संघर्षेण सूडानदेशे प्रायः १८,८०० जनाः मृताः, १०.१७ मिलियनतः अधिकाः जनाः विस्थापिताः च । सऊदी अरब-देशस्य अन्येषां च देशानाम् मध्यस्थतायाः अन्तर्गतं गतवर्षस्य मे-मासात् आरभ्य जेद्दाह-नगरे द्वन्द्वस्य पक्षद्वयेन वार्ता कृता, बहुविधाः अल्पकालीन-युद्धविराम-सम्झौताः च कृताः, परन्तु तेषां प्रभावीरूपेण कार्यान्वयनं न कृतम् गतवर्षस्य डिसेम्बरमासे सऊदी अरबदेशः अन्ये च मध्यस्थैः जेद्दाह-नगरे पक्षद्वयस्य वार्ता अनिश्चितकालं यावत् स्थगितम् इति घोषितम् । (उपरि)