2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य अर्थव्यवस्थायाः डिजिटल-हरित-परिवर्तनस्य अन्तर्गतं कर-व्यवस्थायाः अपि सुधारस्य तत्कालीन-आवश्यकता वर्तते ।
सद्यः प्रकाशिते "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" (अतः परं "निर्णयः" इति उच्यते), यदा राजकोषीय-करसुधारस्य परिनियोजनं गभीरीकरणं च भवति तदा शीर्षस्थाने करव्यवस्थायां सुधारणे प्राथमिकता "नवव्यापारस्वरूपेषु अनुकूलतां प्राप्तुं शोधः" करव्यवस्था अस्ति” इति । एतस्य व्याख्यां कुर्वन् दैनिककार्यस्य प्रभारी केन्द्रीयवित्तकार्यालयस्य उपनिदेशकः हान वेन्क्सिउ इत्यनेन उक्तं यत् अस्य कदमस्य उद्देश्यं डिजिटल-हरित-विकासस्य प्रवर्धनं मानकीकरणं च अस्ति।
केन्द्रसर्वकारेण अस्मिन् समये नूतनव्यापारप्रकारानाम् उपयुक्ता करव्यवस्थायाः अध्ययनं किमर्थं प्रस्तावितं? वर्तमानकरव्यवस्थायाः नूतनव्यापारस्वरूपाणां च मध्ये काः असङ्गतिः सन्ति? करव्यवस्थायां परिवर्तनस्य भविष्ये काः दिशाः सन्ति ? भविष्ये डिजिटलसेवाकरः गृह्यते वा ?
करव्यवस्थायाः तत्त्वानि नूतनव्यापारस्वरूपेषु उपयुक्तानि न सन्ति
वर्तमान समये चीनस्य अङ्कीय-अर्थव्यवस्थायाः सकलराष्ट्रीयउत्पादस्य ४०% अधिकं भागः अस्ति । परन्तु करव्यवस्थायाः वर्तमानसुधारः स्पष्टतया अङ्कीय अर्थव्यवस्थायुगे नूतनव्यापारस्वरूपविकासात् पृष्ठतः अस्ति, यत्र करव्यवस्थायाः तत्त्वानि नूतनव्यापारस्वरूपेषु अनुकूलिताः न सन्ति इति तथ्यं च अस्ति
चीनस्य रेनमिन् विश्वविद्यालयस्य डिजिटलकरसंशोधनसंस्थायाः उपनिदेशकः ज़ी बोफेङ्गः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् करस्य वस्तुनः करदराणि च इत्यादीनां करव्यवस्थायाः तत्त्वानां स्पष्टीकरणं, अनुप्रयोगः च करस्य सुचारुरूपेण संचालनस्य मूलभूतशर्ताः सन्ति। अङ्कीय अर्थव्यवस्थायाः सन्दर्भे अङ्कीयप्रौद्योगिक्याः उत्पादनविधिषु, व्यापारप्रतिरूपेषु, श्रृङ्खलाप्रणालीषु, संगठनात्मकरूपेषु इत्यादिषु परिवर्तनस्य श्रृङ्खला प्रेरिता अस्ति तथापि विभिन्नकरप्रकारानाम् वर्तमानकरव्यवस्थातत्त्वविनियमाः मुख्यतया संचालनस्य आधारेण परिकल्पिताः सन्ति औद्योगिक अर्थव्यवस्थायाः आदर्शाः परिचालननियमाः च सन्ति तथा च नवीन आर्थिकरूपेषु समावेशः वा पूर्णतया प्रयोज्यः वा न भवितुम् अर्हति। व्यवहारे एतादृशाः परिस्थितयः सन्ति यत्र तदनुरूपकरनियमविनियमानाम् अभावः भवति अथवा विद्यमानकरनियमविनियमानाम् प्रयोगः कठिनः भवति