2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ओरिएंटल फॉर्च्यूनस्य वित्तीय-ई-वाणिज्यसेवाव्यापारः, यः निधि-एजेन्सी-विक्रयणं केन्द्रितः अस्ति, सः १.४१२ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तवान्, यत् वर्षे वर्षे प्रायः ३०% न्यूनता अभवत् तेषु वर्षस्य प्रथमार्धे शेयर-आधारित-व्यवहारस्य परिमाणं ९.२१ खरब-युआन् आसीत्, यत् गतवर्षस्य तस्मिन् एव काले ९.८४ खरब-युआन् आसीत् ] .
ए-शेयराः "अन्तरिम-रिपोर्ट्-ऋतुः" प्रविष्टाः, प्रतिभूति-उद्योगस्य प्रथमः अर्धवार्षिकः प्रतिवेदनः च प्रकाशितः ।
अगस्तमासस्य ९ दिनाङ्के सायं "क्वान्माओ" ओरिएंटल फॉर्च्यून् इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदनस्य प्रकटीकरणे अग्रणीत्वं प्राप्तम् । वर्षस्य प्रथमार्धे पूंजीबाजारस्य भावना इत्यादिभिः कारकैः प्रभावितः कम्पनीयाः राजस्वं शुद्धलाभं च द्वयोः अपि न्यूनता अभवत्, यत्र कुलसञ्चालनआयः ४.९४५ अरब युआन् प्राप्तः, यत् वर्षे वर्षे १४% न्यूनता अभवत् मूलकम्पन्योः कारणं लाभः ४.०५६ अरब युआन् आसीत्, यत् वर्षे वर्षे ४% न्यूनता अभवत् ।
मुख्यव्यापारस्य दृष्ट्या ओरिएंटल फॉर्च्यूनस्य प्रतिभूतिसेवाव्यापारः, निधि एजेन्सीविक्रयः अन्ये च राजस्वं वर्षस्य प्रथमार्धे न्यूनीकृतम् तेषु वित्तीयई-वाणिज्यसेवाव्यापारराजस्वं, यत् मुख्यतया निधि एजेन्सीविक्रयणं भवति, तस्य प्रायः न्यूनता अभवत् ३०% । परन्तु प्रतिभूतिस्वामित्वव्यापारस्य प्रदर्शनं बकाया आसीत्, तथा च नियत-आय-व्यापार-आयस्य पर्याप्तवृद्ध्या निवेश-आयः, उचितमूल्ये परिवर्तनात् आयः च वर्षे वर्षे ४०% अधिकं वर्धयितुं प्रेरितवान्
तदतिरिक्तं, उद्योगस्य समग्रस्य "व्ययस्य न्यूनीकरणस्य दक्षतासुधारस्य च" सन्दर्भे, प्रतिवेदनकालस्य कालखण्डे ओरिएंटल फॉर्च्यूनस्य परिचालनव्ययः, व्ययः, कर्मचारिणां वेतनं च सर्वेषु न्यूनता अभवत्, विक्रयव्ययस्य प्रायः ४०% न्यूनता अभवत्
निधि एजेन्सी विक्रयणं प्रदर्शनं न्यूनीकरोति, यदा तु स्वसञ्चालितः व्यवसायः उत्कृष्टं प्रदर्शनं करोति
एकः व्यापकः अन्तर्जालधनप्रबन्धनसञ्चालकः इति नाम्ना ओरिएंटल फॉर्च्यूनस्य मुख्यव्यापारेषु प्रतिभूतिव्यापारः, निधिविक्रयणं प्रति केन्द्रितः वित्तीयई-वाणिज्यसेवाव्यापारः, वित्तीयदत्तांशसेवाव्यापारः इत्यादयः सन्ति, येषु अन्तर्जालप्रतिभूतिः, निधिविक्रयणं च इत्यादीनि बहुविधाः उपविभागाः सन्ति