समाचारं

कठोरपरिवेक्षणेन राष्ट्रियऋणस्य दीर्घकालीनक्रीडां प्रेरयति यत् चतुर्णां ग्रामीणव्यापारिकबैङ्कानां अन्वेषणेन के संकेताः मुक्ताः भवन्ति?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[निधिनां निष्क्रियतायाः निवारणस्य मार्गदर्शनेन यथा यथा "बृहत्बैङ्काः ऋणं ददति तथा लघुबैङ्काः बन्धकक्रयणं" इति घटना अधिकाधिकं तीव्रताम् अवाप्तवन्तः, तथैव नियामकप्रधिकारिभिः प्रासंगिकजागृतिः, खिडकीमार्गदर्शनं च अपि वर्धितम् ] .

८ अगस्तदिनाङ्के प्रमुख-अन्तर-बैङ्क-व्याजदर-बाण्ड्-उत्पादने महती वृद्धिः अभवत्, ततः ९ दिनाङ्के अपि तेजी-शक्तिः दुर्बलतां प्राप्नोत् . तेषु १० वर्षीयं कोषबन्धन-उत्पादनं जुलै-मासस्य २६ दिनाङ्कात् आरभ्य सर्वाणि न्यूनानि मेटितवान् अस्ति ।

नियामक “नोक” इत्यस्य श्रृङ्खला प्रभावं प्राप्नोति । अगस्त 7 तथा 8 दिनाङ्के नेशनल् एसोसिएशन आफ् फाइनेन्शियल मार्केट इन्स्टिट्यूशनल इन्वेस्टर्स् इत्यनेन लघुमध्यम आकारस्य वित्तीयसंस्थाभिः कोषबाण्ड् इत्यस्य अवैधव्यापारं लक्ष्यं कृत्वा दस्तावेजानां श्रृङ्खला जारीकृता, यत्र जियांग्सु चाङ्गशुबैङ्कः (601128.SH), जियाङ्गनन ग्रामीण वाणिज्यिकबैङ्कः, कुन्शान् ग्रामीण वाणिज्यिकबैङ्कः, सुनोङ्गबैङ्कः ( 603323.SH) सरकारी बाण्डस्य माध्यमिकबाजारव्यवहारेषु बाजारमूल्येषु संदिग्धेषु हेरफेरस्य लाभहस्तांतरणस्य च स्वनियन्त्रणजागृतिं प्रारब्धवान्।

अस्मिन् वर्षे आरम्भात् "बृहत्बैङ्काः ऋणं ददति, लघुबैङ्काः च बन्धकक्रयणं कुर्वन्ति" इत्यस्मात् आरभ्य "बृहत्बैङ्काः बन्धकविक्रयणं कुर्वन्ति, लघुबैङ्काः च बन्धकक्रयणं कुर्वन्ति" इति यावत् नियामकाः बन्धकविपण्यजोखिमनिवारणस्य आह्वानं बहुवारं कृतवन्तः चीन बिजनेस न्यूज इत्यनेन साक्षात्कारं कृत्वा बन्धकविपण्ये जनाः मन्यन्ते यत् उपर्युक्तस्य अन्वेषणस्य समग्रपृष्ठभूमिः अद्यापि बन्धकविपण्ये व्याजदरजोखिमं निवारयितुं वर्तते बङ्कानां बन्धनविक्रयणस्य प्रक्रियायां, यत् निवारकं भवति अर्थः प्रबलः।

उपर्युक्तनिष्कर्षेषु निहितार्थेषु च विपण्यं निकटतया ध्यानं ददाति। ए-शेयर-विपण्ये चाङ्गशु-बैङ्कस्य, सुनोङ्ग-बैङ्कस्य च शेयर-मूल्यानि अपि विगतदिनद्वये अधः उतार-चढावम् अभवन् । ९ दिनाङ्के एकः संवाददाता निवेशकरूपेण चाङ्गशु-बैङ्कस्य निवेशक-हॉटलाइन्-इत्यत्र फ़ोनं कृतवान् कर्मचारिणः अवदन् यत्, नेशनल् एसोसिएशन् आफ् फाइनेन्शियल मार्केट् इन्स्टिट्यूशनल् इन्वेस्टर्स् इत्यस्मात् स्व-नियामक-अनुसन्धान-सूचना प्राप्ता अस्ति, सम्प्रति सः स्वपरीक्षा-पदे अस्ति। विशिष्टानि परिणामानि अन्वेषणपरिणामानां अधीनाः भविष्यन्ति एतादृशी स्थितिः पूर्वं न अभवत् .