समाचारं

बाङ्गलादेशस्य राजनैतिक-अशान्ति-मध्ये युनुः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ युनुस् विमानस्थानके अतीव भावुकः दृष्टः, संवाददातृणां प्रश्नानाम् उत्तरं दत्त्वा अश्रुपातं निरुध्य । परन्तु उत्साहितः सन् सः अतीव तर्कसंगततया अपि अवदत् यत् "यावत् वयं कानूनव्यवस्थायाः विषयान् पुनः न स्थापयामः तावत् वयं अग्रे गन्तुं न शक्ष्यामः" इति

२००६ तमे वर्षे बाङ्गलादेशस्य अर्थशास्त्रज्ञः युनुस् दारिद्र्यनिवारणक्षेत्रे नवीनसंशोधनार्थं नोबेल्पुरस्कारं प्राप्तवान् । अद्य १८ वर्षाणाम् अनन्तरं वर्तमानस्थित्या पुनः ८४ वर्षीयः मञ्चस्य केन्द्रे धकेलितः अस्ति अस्मिन् समये अस्य "दरिद्रस्य बैंकरस्य" न केवलं दारिद्र्यविषयेषु ध्यानं दातुं आवश्यकता वर्तते, अपितु चिन्तनस्य अपि आवश्यकता वर्तते १७ कोटि बाङ्गलादेशीयजनानाम् लाभः कथं भवति इति विषये .

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युनुस् इत्यस्य नेतृत्वे बाङ्गलादेशस्य अन्तरिमसर्वकारस्य शपथग्रहणं अगस्तमासस्य ८ दिनाङ्के सायं राजधानी ढाकानगरे अभवत्। अन्तरिमसर्वकारस्य सदस्येषु मुख्यसल्लाहकारः युनुस्, १६ सल्लाहकाराः च सन्ति ।

पूर्वं १५ वर्षाणि यावत् क्रमशः सत्तायां स्थितं हसीना-सर्वकारं अगस्तमासस्य आरम्भे सहसा पतनम् अभवत् सैन्य-विरोध-समूहानां समन्वयेन देशे व्यापकरूपेण स्वीकृतः अन्तर्राष्ट्रीयस्तरस्य प्रभावशालिनः च युनुस् अकस्मात्... अन्तरिमसर्वकारः।

९ दिनाङ्के बाङ्गलादेशे अन्तरिमसर्वकारस्य स्थापनायाः विषये एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्त्वा विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् चीनदेशः बाङ्गलादेशे अन्तरिमसर्वकारस्य स्थापनां लक्षितवान् अस्ति, तस्य स्वागतं च करोति। चीनदेशः सर्वदा अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं न कर्तुं सिद्धान्तस्य पालनम् अकरोत्, बाङ्गलादेशस्य स्वातन्त्र्यस्य, संप्रभुतायाः, प्रादेशिकस्य अखण्डतायाः च आदरं कृतवान्, बाङ्गलादेशीयजनैः स्वतन्त्रतया चयनितस्य विकासमार्गस्य आदरं कृतवान्, सदैव च सद्-परिजनात्मकं, मैत्रीपूर्णं च नीतिं अनुसृत्य च अस्ति सर्वेषां बाङ्गलादेशीयानां जनानां कृते।

प्रवक्ता अवदत् यत् चीनदेशस्य बाङ्गलादेशस्य च पारम्परिकमैत्रीयाः दीर्घः इतिहासः अस्ति। चीनदेशः चीन-बाङ्गलादेश-सम्बन्धानां विकासाय महत् महत्त्वं ददाति तथा च द्वयोः देशयोः मध्ये विभिन्नक्षेत्रेषु आदान-प्रदानं सहकार्यं च प्रवर्तयितुं चीन-बाङ्गलादेश-व्यापक-रणनीतिक-सहकारि-साझेदारी-विकासाय च बाङ्गलादेशेन सह कार्यं कर्तुं इच्छति |.