2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झुहाई-राज्यस्वामित्वयुक्ताः उद्यमाः अपि क्रय-भण्डारण-शिबिरे सम्मिलिताः सन्ति ।
गतसप्ताहस्य समाप्तेः समये हुआफा कम्पनी लिमिटेड् (600325.SH) इत्यनेन घोषितं यत् सः स्वस्य नियन्त्रकशेयरधारकेन हुआफा समूहेन अथवा तस्य सहायककम्पनीभिः सह विद्यमानव्यापारिकआवासस्य समर्थनपार्किङ्गस्थानानां च व्यापारं कर्तुं योजनां करोति, यत्र कुलव्यवहारराशिः 12 अरब आरएमबी अधिका नास्ति।
तेषु हुआफा समूहः झूहाई-नगरे एकः स्थानीयः राज्यस्वामित्वयुक्तः उद्यमः अस्ति ।
Huafa Co., Ltd. इत्यनेन उक्तं यत् एषः लेनदेनः चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य कार्यनियोजनस्य प्रतिक्रियारूपेण अस्ति यत् "किरायादानं क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनां त्वरयितुं, तथा च अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितम्" आवासभाडानां आपूर्तिपक्षीयसंरचनात्मकसुधारं त्वरयितुं झुहाईनगरं सहायतां कर्तुं। सामाजिकसुरक्षा, प्रतिभाआवासस्य तथा वाणिज्यिककिरायावासस्य आपूर्तिं प्रभावीरूपेण वर्धयितुं सुधारः, एकं नवीनं आवासप्रतिमानं निर्मातुम् यत् किराये क्रयणं च प्रवर्धयति, "बाजार + सुरक्षा" आवास-आपूर्ति-व्यवस्थां च सुधारयति ।
घोषणायाः अनुसारं द्वयोः पक्षयोः मध्ये लेनदेनविधयः अन्तर्भवन्ति परन्तु एतेषु एव सीमिताः न सन्ति तथा च अचलसंपत्तिपरियोजनाकम्पनीषु इक्विटीविक्रयणं भवति तदनुरूपयोग्यतायुक्ता कम्पनी अन्तिमव्यवहारमूल्यं निर्धारितं भवति तथा च औपचारिकसन्धिः हस्ताक्षरितः भवति।
पूर्वं हुआफा कम्पनी लिमिटेड् इत्यनेन हुआफा समूहेन सह क्रयणस्य, भण्डारणस्य च परीक्षणकार्यं कृतम् आसीत् ।
अगस्तमासस्य प्रथमे दिने हुआफा कम्पनी लिमिटेड् इत्यनेन घोषितं यत् सः स्वस्य पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः झुहाई हुआबेन् इत्यस्य इक्विटी इत्यस्य १००% भागं झुहाई अन्जु समूहाय स्थानान्तरयिष्यति यत् सः प्रायः २६५.५६२९ मिलियन युआन् इत्यस्य लेनदेनविचारं करिष्यति तेषु हुआफा समूहस्य झुहाई अन्जु समूहस्य शतप्रतिशतम् इक्विटी अस्ति तथा च हुआफा समूहेन सह सम्बद्धा कम्पनी अस्ति ।