2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[जूनमासे अमेरिकी-सीपीआई ३.०% वर्धिता, विगत-१२ मासेषु कोर-सीपीआई ३.३% वर्धिता, यत् अद्यापि फेडरल् रिजर्व्-संस्थायाः निर्धारितलक्ष्यात् दूरम् अस्ति । ] .
अमेरिकी-समूहस्य ५ अगस्तदिनाङ्के क्षयः अभवत्, यत्र प्रौद्योगिकी-समूहेषु केन्द्रितः नास्डैक-कम्पोजिट्-सूचकाङ्कः ३.४% न्यूनः अभवत् । "सेवेन् हीरोज आफ् यू.एस. एस एण्ड पी ५०० इत्यस्य सर्वेषां क्षेत्राणां पतनं जातम्, अन्ततः सूचकाङ्कः ३% न्यूनः अभवत् । सर्वे ३० डाउ जोन्स घटकाः न्यूनाः समाप्ताः, ब्लू-चिप् सूचकाङ्कः १०३४ अंकैः न्यूनः अभवत् ।
अमेरिकी-समूहस्य अद्यतन-क्षयः सप्ताहद्वयं यावत् अभवत् । अमेरिकी-समूहेषु अद्यतन-अवकाशस्य त्रयः कारणानि सन्ति- कृत्रिम-बुद्धि-उन्मादः (AI) बुदबुदारूपेण उद्भूतः इति मार्केट्-मध्ये शङ्का आरब्धा, फेडरल् रिजर्व् व्याज-दरेषु कटौतीं कर्तुं अनिच्छुकः, तथा च अमेरिकादेशे बेरोजगाराः आर्थिकमन्दीविषये चिन्ताम् उत्पन्नवन्तः।
एआइ उन्मादः बुदबुदा अस्ति वा इति प्रश्नः
एआइ-उन्मादः २०१० तमस्य वर्षस्य अन्ते आरब्धः, परन्तु तस्य उष्णस्थानं २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे चॅटजीपीटी-इत्यस्य आगमनम् आसीत्, येन जननात्मक-एआइ-इत्यस्य विपण्यां उष्णविषयः अभवत् । माइक्रोसॉफ्ट-सहसंस्थापकः बिल् गेट्स् इत्यनेन उक्तं यत् कृत्रिमबुद्धिः दशकेषु दृष्टा सर्वाधिकं क्रान्तिकारी प्रौद्योगिकी अस्ति, यत् सङ्गणकस्य, मोबाईलफोनस्य, अन्तर्जालस्य च सममूल्यम् अस्ति २०२३ तमे वर्षात् "अमेरिकी-स्टॉकस्य सप्तनायकाः" इति प्रतिनिधित्वेन प्रौद्योगिकी-समूहाः अमेरिकी-समूहाः निरन्तरं नूतन-उच्च-स्तरं प्राप्तुं प्रेरितवन्तः । शेयर-बजारस्य निरन्तरं उदयस्य अनन्तरं निवेशकानां मनसि एकः बृहत् प्रश्नः अस्ति यत् भवन्तः एआइ-संस्थायाः धनं कदा आरभन्ते? यदि प्रौद्योगिकी-दिग्गजाः एआइ-निवेशात् प्रतिफलं प्राप्तुं न शक्नुवन्ति तर्हि निवेशकाः प्रश्नं करिष्यन्ति यत् प्रौद्योगिकी-दिग्गजानां वर्धमानं शेयर-मूल्यं बुलबुलं जातम् वा इति।
ChatGPT इत्यस्य निर्माणात् १८ मासेषु टेक् दिग्गजाः प्रतिज्ञां कृतवन्तः यत् एषा प्रौद्योगिकी प्रत्येकं उद्योगे क्रान्तिं करिष्यति, तस्य उपयोगं कृत्वा आँकडाकेन्द्रेषु तथा च बृहत् AI मॉडल् चालयितुं आवश्यकेषु अर्धचालकेषु दशकशः अरब डॉलरं निवेशयितुं कारणरूपेण उपयुज्यते अस्याः दृष्टेः तुलने तेषां अद्यावधि प्रक्षेपिताः उत्पादाः किञ्चित् अल्पाः इति अनुभवन्ति, यत्र चॅटबोट्-कृते लाभप्रदतायाः स्पष्टः मार्गः नास्ति । निवेशकाः घबराहटाः भवितुम् आरब्धाः सन्ति। यथा, गूगलस्य मूलकम्पनी अल्फाबेट् इत्यनेन जुलैमासे स्वस्य क्लाउड्-व्यापारे २९% वृद्धिः अभवत्, यदा तु माइक्रोसॉफ्ट-संस्थायाः एजुर्-क्लाउड्-व्यापारे (तस्य एआइ-व्यापारस्य मूलभागः) अपि २९% वृद्धिः अभवत्, परन्तु वृद्धि-दरः विश्लेषकाणां अपेक्षायाः अपेक्षया न्यूनः आसीत्